SSC Maharashtra Board Sanskrit Composite Question Paper 2023 with Solutions

Maharashtra Board SSC Class 10 Sanskrit Composite Question Paper 2023 with Solutions Answers Pdf Download.

SSC Sanskrit Composite Question Paper 2023 with Solutions Pdf Download Maharashtra Board

Time : 2 Hours
Max. Marks: 40

सूचना:
(1) सूचनानुसारेण आकृतयः आरेखितव्याः ।
(2) आकृतीनाम् आरेखनं मसीलेखन्या कर्त्तव्यम् ।
(3) सर्वासु कृतिषु वाक्यानां पुनर्लेखनम् आवश्यकम् ।
(4) लेखनं सुवाच्यं, स्पष्टं लेखननियमानुसारं च भवेत् ।

प्रथमः विभागः – सुगमसंस्कृतम् [6]

1. (अ) चित्रं दृष्ट्वा नामानि लिखत । (4 तः 3 )
SSC Maharashtra Board Sanskrit Composite Question Paper 2023 with Solutions 1
उत्तर:
(1) योजिनी
(2) धौतवस्त्रम्
(3) कुण्डलिका
(4) गुणयति

(आ) सङ्ख्या: अक्षरैः / अङकै लिखत (3 त: 2)

(1) ३०
उत्तर:
त्रिंशत्

(2) नव
उत्तर:

(3) ७१
उत्तर:
एकसप्ततिः

SSC Maharashtra Board Sanskrit Composite Question Paper 2023 with Solutions

(इ) समय-स्तम्भमेलनं कुरुत ।

‘अ’ ‘आ’
(1) पच्चवादनम् ६.३०
(2) सपाद अष्टवादनम् ५.00
५.१५

उत्तर:

‘अ’
(1) पञ्चवादनम् ५.००
(2) सपाद अष्टवादनम् ८.१५

द्वितीयः विभागः – गद्यम्: [14]

2. (अ) गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत । [4]

अस्ति एकं चम्पकं नाम अरण्यम् । अरण्ये चित्राङ्गो नाम मृगः एकाक्षो नाम काकश्च स्नेहेन निवसतः स्म। एकदा चित्राङ्गः वने भ्रमन् केनापि शृगालेन अवलोकितः । क्षुद्रबुद्धिः नाम सः शृगालः स्वार्थहेतुना मृगेण सह मित्रताम् ऐच्छत् । अस्तङ्गते सवितरि क्षुद्रबुद्धिः मृगेण सह मृगस्य निवासस्थानं गतः । मृगशृगालौ दृष्ट्वा काकोऽवदत्, “सखे चित्राङ्ग! कोऽयं द्वितीयः ?” मृगः अब्रवीत्, “जम्बूकोऽयम् ।

अस्मत्सख्यम् इच्छति ।” काक: उपादिशत्, “अकस्मादागन्तुना सह मित्रता न युक्ता ।” तदाकर्ण्य जम्बूकः सकोपम् आह, “मृगस्य प्रथमदर्शने भवानपि अपरिचितः एव आसीत् । यथायं मृगः मम बन्धुः तथा भवानपि।” मृगः अब्रवीत्, “अलं विवादेन वयं सर्वे आनन्देन एकत्र निवसामः । ” काकेनोक्तम्, “एवमस्तु ।”

(1) अवबोधनम् । (3 तः 2)

(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शृगालः मृगेण सह सख्यम् इच्छति यतः ………..।

(1) शृगालः मृगमांसं खादितुम् इच्छति ।
(2) शृगालः मृगे स्निह्यति ।
उत्तर:
शृगालः मृगेण सह सख्यम् इच्छति यतः शृगालः मृगमांसं खादितुम् इच्छति ।

(ख) कः कं वदति ?
“अकस्मादागन्तुना सह मित्रता न युक्ता । ”
उत्तर:
“अकस्मादागन्तुना सह मित्रता न युक्ता ।” काकः मृगं वदति ।

(ग) पूर्णवाक्येन उत्तरं लिखत:
अरण्ये कौ निवसतः स्म ?
उत्तर:
अरण्ये मृगकाकौ निवसतः स्म ।

(2) शब्दज्ञानम् । (3 तः 2) [2]

(क) गद्यांशात् 2 प्रथमाविभक्त्यन्तपदे चित्वा लिखत । [1]
उत्तर:
प्रथमाविभवत्यन्त पदे / पदानि –

  1. मृगः
  2. काकः
  3. जम्बूकः

(ख) गद्यांशात् विशेषण – विशेष्ययोः मेलनं कुरुत । [1]

(1) भ्रमन् एकाक्ष:
(2) अस्तङ्गते चित्राङ्गः
सवितरि

उत्तर:

‘अ’ ‘आ’
(1) भ्रमन् चित्राङ्गः
(2) अस्तङ्गते सवितरि

(ग) पूर्वपदं / उत्तरपदं लिखत ।

(1) केनापि = केन + —–।
उत्तर:
केनापि = केन + अपि

(2) जम्बूकोऽयम् = —— + अयम् ।
उत्तर:
जम्बूकोऽयम् = जम्बूकः + अयम् ।

SSC Maharashtra Board Sanskrit Composite Question Paper 2023 with Solutions

(आ) गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत ।

(अर्णव: जपाकुसुमं गृहीत्वा प्रविशति । तस्य पिता विज्ञानस्य प्राध्यापकः । सः पुस्तकपठने मग्नः । तस्य पार्श्वे उत्पीठिकायां सूक्ष्मेशिक्षा वर्तते ।)

अर्णवः – पितः, अस्माकम् उद्यानाद् जपाकुसुमम् आनीतं मया । कियन्तः सूक्ष्माः तस्य परागकणाः ।
पिता: – सूक्ष्मेशिक्षया पश्य, तेषां कणानां रचनाम् अपि द्रष्टुं शक्नोषि । (अर्णव तथा करोति) ।
पिता – किं दृष्टं त्वया ?
अर्णवः – पितः ! अद्भुतम् एतत् । अत्र परागकणस्य सूक्ष्माणि अङ्गानि दृश्यन्ते ।
पिता – अर्णव, एतानि पुष्पस्य अङ्गानि त्वं सूक्ष्मेशिक्षया द्रष्टुं शक्नोषि । परन्तु एतद् विश्वं परमाणुभ्यः निर्मितम् । ते परमाणवः तु सूक्ष्मेशिक्षया अपि न दृश्यन्ते ।
अर्णवः – परमाणुः नाम किम् ?
पिता – अस्तु ! कथयामि । मुष्टिमात्रान् तण्डुलान् महानसतः आनय ।
अर्णवः – (तथेति उक्त्वा पाकगृहात् तण्डुलान् आनयति ।) स्वीकरोतु, तात !

(1) अवबोधनम् । (3 तः 2) [3]

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत । [1]

(1) एतद् विश्वं ………… निर्मितम् । (तण्डुलेभ्यः परमाणुभ्यः )
उत्तर:
एतद् विश्वं परमाणुभ्यः निर्मितम् ।

(2) अर्णव: उद्यानात् ____ गृहीत्वा प्रविशति । (कमलं / जपाकुसुम्)
उत्तर:
अर्णव : उद्यानात् जपाकुसुमं गृहीत्वा प्रविशति ।

(ख) वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत । [1]
परमाणवः सूक्ष्मेक्षिकया दृश्यन्ते ।
उत्तर:
परमाणवः सूक्ष्मेशिक्षया दृश्यन्ते । असत्यम् ।

(ग) एषः गद्यांशः कस्मात् पाठात् उद्धतः ? [1]
उत्तर:
एष: गद्यांश: ‘स’ एव ‘परमाणु’ इत्यस्मात् पाठात् उद्धतः ?

(2) प्रवाहि-जालं पूरयत । [2]
SSC Maharashtra Board Sanskrit Composite Question Paper 2023 with Solutions 2
(तण्डुलान् आनयति ।, सूक्ष्मेक्षिकया पश्यति । जपाकुसुमं गुहीत्वा प्रविशति । परमाणुविषये पृच्छति ।)
उत्तर:
SSC Maharashtra Board Sanskrit Composite Question Paper 2023 with Solutions 3

(इ) गद्यांशं पठित्वा सरलार्थं लिखत । (2 त: 1) [4]

(1)
वैशानस: – (राजानम् अवरुध्य) राजन् । आश्रमृगोऽयं, न हन्तव्यः । आशु प्रतिसंहर सायकम् । राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम् ।
दुष्यन्तः – प्रतिसंहत एषः सायक: । (यथोक्त करोति)
उत्तर:
वैखानसः – (राजानम् अवरुध्य) यथोक्तं करोति ।
Vaikhansasa – (Obstructin the king): O master, this is hermitage deer. It is not right to kill it. It should not be hunted withhold the arrow at once, king’s weapon is meant for protection of distressed folk; and not for assaulting innocent beings.
Dushyanta – Here, I have withheld the arrow. (He does, as promised.) Vaikhansasa – Master, we are proceding to fetch fuel-sticks.

SSC Maharashtra Board Sanskrit Composite Question Paper 2023 with Solutions

(2)
श्रोतृवृन्दः – नदीपूजनम् ? किमर्थ नदीपूजनम् ?
कीर्तनकार: – नदी खलु जीवनदायिनी । अतः अस्मिन्नवसरे कृतज्ञतां प्रदर्शयितुं जनाः जले दीपदानं कुर्वन्ति । द्रोणे दीपं प्रज्वाल्य नदीजले समर्पयन्ति ।
उत्तर:
श्रोतृवृन्दः – नदीपूजनम् ?
_________ समर्पयन्ति ।
Audience – Worship of river? For what reason, to worship rivers?
Narrator – River is indeed life-donor. That is why people offer lamps in water to express indebtedness on this occasion. After having lit lamps, in dry-leaf bowl, they float those on river water.

(ई) माध्यमभाषया उत्तरं लिखत । (2 तः 1)

(1) धरित्र्याः उपदेशं मनसि निधाय पृथुवैन्यः किं किम् अकरोत् ?
उत्तर:
माध्यमभाषया
धरित्र्याः उपदेशं मनसि निधाय पृशुवैन्यः किं किम् अकरोत् ?

The king listened to the advice of Mother Earth and acted accordingly with the cooperation of his subjects. he did all the things necessary to boost agriculture such as constricting dams on the rivers and harvested rain water. He tried to make the soil very fertile.

He made best auality seeds available for the farmers. For that he collected and classified and processes the seeds. When these things were done and farmers sowed the selected and best quality seeds the harvest was good. Having followed the advice of the earth he was able o real good crops and all were happy.

(2) शक्रस्य कपटं विशदीकुरुत ।
उत्तर:
शक्रस्य कपटं निशदीकुरुत ।
Arjun was Indra’s son. Indra realizes that if Arjuna is not to be defeated by Karna, in the battle, then karna has to be deprived of his congenital gift of immortality (armour of and earnings). He approaches karna, in the disguise of a monk-beggar, after deciding to take disadvantage of his well-known charity. He tells Karna, that he expected big aims: yet, he does not diclose, what exactly he wanted.

After Karna pays obeisance, he skips the usual etiquette of blessing as: let your fame evers last like the sun, moon, Himalaya and the ocean.’ Instead, he blesses him unusually as: let your fame ever last like the sun, moon, Himalaya and the ocean.’ Thus he succeeds in hiding his malicious intension.

He declins variojs gifts offered by Karna finally, Karna offers his armour and earnings. At that Indra, Impatienthy responds: Give, give. In this way Indra’s malicious intension and Karna’s noble generosity has emerged.

तृतीयः विभाग: पद्यम्ः [10]

3. (अ) पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। (5 तः 4) [4]

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ।।
अयं न भक्तो न च पूजको वा
घण्टां स्वयं नादयते तथापि ।
धनं जनेभ्यः किल याचतेऽयम्
न याचको वा न च निर्धनो वा ।।
यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि ।
निरस्तपादमे देशे एरण्डोऽपि दुमायते ।।

(क) पूर्णवाक्येन उत्तरं लिखत ।
न्याय्यात्पथः के न विचलन्ति ?
उत्तर:
न्याय्यात्पथः धीराः न विचलन्ति ।

(ख) विशेषण – विशेष्ययोः मेलनं कुरुत ।

‘अ’ ‘आ’
(1) निरस्तपादपे विद्वज्जनः
(2) श्लाघ्यः देशे
अल्पधी:

उत्तर:

(1) निरस्तपादपे देशे
(2) श्लाघ्यः अल्पधी:

(ग) जालरेखाचित्रं पूरयत ।
SSC Maharashtra Board Sanskrit Composite Question Paper 2023 with Solutions 4
उत्तर:
SSC Maharashtra Board Sanskrit Composite Question Paper 2023 with Solutions 5

(घ) पद्यांशात् 2 द्वितीया विभक्त्यन्तपदे लिखत ।
उत्तर:
द्वितीया विभक्त्यन्तपदे-

  1. घण्टाम्
  2. धनम्
  3. विषयान्
  4. बीजम्
  5. क्षेत्रम्
  6. फलम्

SSC Maharashtra Board Sanskrit Composite Question Paper 2023 with Solutions

(च) पूर्वपदं / उत्तरपदं लिखत ।

(1) अद्यैव = _____ + एव ।
उत्तर:
अद्यैव = अद्य + एव।

(2) याचतेऽयम् = ___ + अयम् ।
उत्तर:
याचतेऽयम् = याचते + अयम् ।

(आ) पद्ये शुद्धे पूर्णे च लिखत । (3 तः 2)

(1) घटं भिन्द्यात् _____।
_____________ भवेत् ।।
उत्तर:
घटं भिन्द्यान् पटं छिन्द्यात् कुर्याद्रासभरोहणम् ।
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ।।

(2) यादृशं वपते _____ ।
_______ फलम् ।।
उत्तर:
यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः ।
सुकृते दुष्कृते वाऽपि तादृशं लभते फलम् ।।

(3) वैद्यराज ______ ।
______ धनानि च ।।
उत्तर:
वैद्यराज नमस्तुभ्यं समराजसहोदर ।
यमस्तु हरति प्राणान् त्वं नु प्राणान् धनानि च ।।

(इ) माध्यमभाषया सरलार्थं लिखत । (2 तः 1) [2]

(1) अद्ययावद्धि ज्ञानाय वृत्तपत्रं पठेत्सदा ।
सर्वविधसुविद्यार्थ वाचनमुपकारकम् ।।
उत्तर:
अद्ययावद्धि ज्ञानाय …….. वाचनमुपकाश्कम् ।।
One should indeed read newspapers. For uptodate knowledge. Reading is benefixial for all types of learning.

(2) षड्जमूला यथा सर्वे सङ्गीते विविधाः स्वराः ।
तथा मानवताधर्म सर्वे धर्माः समाश्रिताः ।।
उत्तर:
षड्जमूला यथा ……… समाश्रिताः ।।
Just as shodja (sa) note is the root of various (seven) notes of musical pitch, all the religions are based solely on the philosophy of humanism.

चतुर्थ: विभाग: – भाषाभ्यासः [10]

4. (अ) पृथक्करणम् । [10]

(1) मञ्जूषातः नामानि सर्वनामानि च पृथक्कुरुत । (5 तः 4) [4]

नाम सर्वनाम

(मञ्जूषा-मम, राजा, सः, नदी, एतस्मिन्)
उत्तर:

नाम सर्वनाम
राजा, नदी मम, सः, एतस्मिन्

(2) मञ्जूषातः क्रियापदानि धातुसाधित विशेषणानि च पृथक्कुरुत। (5 तः 4 )
क्रियापदम् – धातुसाधित विशेषणम्
(मञ्जूषा – अकथयत्, मुक्तः, जानाति, भेतव्यम्, वहतु)
उत्तर:
क्रियापदम् – धातुसाधित-विशेषणम्
अकथयत् जानाति, वहतु – मुक्तः, भेतव्यम्

(आ) निर्दिष्टाः कृतीः कुरुत। (4 तः 2) [4]

(1) सङ्ख्या/क्रम/आवृत्तिवाचकस्य योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत । (3 तः 2 )

(क) ____ वेदाः वर्तन्ते । (चत्वारि / चत्वारः)
उत्तर:
चत्वारः वेदाः वर्तन्ते ।

(ख) श्रीकृष्णः देवक्याः _____ अपत्यम् । (अष्टमम्/अष्टः)
उत्तर:
श्रीकृष्ण देवक्याः अष्टमम् अपत्यम् ।

(ग) अहम् एकं पाठं _____ ‘सम्यक् पठामि । (द्विवारं / द्वौ)
उत्तर:
अहम् एकं पाठं विवार सम्यक् पठामि ।

(2) समाससविग्रहाणां समासनामाभिः सह मेलनं कुरुत । (6 तः 4) [2]

समासविग्रहः समासनाम
(1) किञ्चित् जानाति इति । पष्ठी – तत्पुरुषः ।
(2) जलस्य व्यवस्थापनम् । कर्मधारयः ।
(3) लगुडं हस्ते यस्य सः । उपपद तत्पुरुषः ।
(4) कवयः च पण्डिताः च । अव्ययीभाव
(5) अहनि अहनि । बहुव्रीहिः ।
(6) मानवता एव धर्मः । इतरेतरद्वन्द्वः ।

उत्तर:

समासविग्रहः समासनाम
(1) किञ्चित् जानानि इति । उपपद तत्पुरुषः ।
(2) जलस्य व्यवस्थापनम् । पष्ठी तत्पुरुषः ।
(3) लगुड : हस्ते यस्य सः । बहुब्रीहिः ।
(4) कवयः च पण्डिताः च । इतरेतरद्वन्द्वः ।
(5) अहनि अहनि । अव्ययीभावः ।
(6) मानवता एव धर्मः । कर्मधारयः ।

SSC Maharashtra Board Sanskrit Composite Question Paper 2023 with Solutions

(3) मञ्जूषातः समानार्थकशब्दान्/विरुद्धार्थकशब्दान् चित्वा लिखत ।
(मञ्जूषा – सुवर्णम्, निन्दा, असत्यम्, मकर:)

(1) नक्र = ____
उत्तर:
नक्रः = मकरः ।

(2) स्तुति: × ____।
उत्तर:
स्तुति: × निन्दा |

(3) कनकम् = ____।
उत्तर:
कनकम् = सुवर्णम् ।

(4) सत्यम् × ____
उत्तर:
सत्यम् × असत्यम् ।

(4) योग्यं पर्यायं चिनुत । (3 तः 2)

(1) पृथुभूपेन धनुः सज्जीकृतम्। (कर्तृवाच्यम् / कर्मवाच्यम्)
उत्तर:
पृथुभूपेन धनुः सज्जीकृतम् । कर्मवाच्यम् ।

(2) त्वं द्रष्टुंः _____। (शक्नोषि / शक्नोति)
उत्तर:
त्वं द्रष्टुं शक्नोषि

(3) वानराः _______ फलानि खादन्ति । (मधुराणि / मधुराः)
उत्तर:
वानरा मधुराणि फलानि खादन्ति ।

(इ) विशिष्ट – विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। (4 तः 2) [2]

(क) कथ् (10 प. प.)
उत्तर:
कथ् – मातामही बालकेभ्यः कथां कथयति ।

(ख) अलम्
उत्तर:
अलम् – अलं रोदने ।

(ग) स्निह् (4 प. प.)
उत्तर:
स्निह – माता बालके स्निहयति ।

(घ) कृते
उत्तर:
कृते – जीवनस्य कृते जलम् आवश्यकम् ॥

SSC Maharashtra Board Sanskrit Question Paper with Solutions

Leave a Comment