Maharashtra Board Class 10 Sanskrit Sample Paper Set 1 with Solutions

Maharashtra Board SSC Class 10 Sanskrit Sample Paper Set 1 with Solutions Answers Pdf Download.

Maharashtra Board Class 10 Sanskrit Model Paper Set 1 with Solutions

प्रथमः विभागः सुगमसंस्कृतम् (८ गुणाः)

प्रश्न १.

(अ) चित्रं दृष्ट्वा नामानि लिखत । (५ तः ४)
Maharashtra Board Class 10 Sanskrit Sample Paper Set 1 with Solutions 1
उत्तर:
१. निर्वापयति
२. युतकम्
३. सूपः
४. वेल्लयति
५. मरीचिका कटुः ।

(आ) सड्, ख्याः अक्षरैः / अङ्कः लिखत । (३ तः २)

१. ६३
उत्तर:
त्रिषष्टिः

२. चतुर्पञ्चाशत्
उत्तर:
५४

३. ८१
उत्तर:
एकाशीतिः

(इ) समय स्तम्भमेलनं कुरुत ।

१. सपाद त्रिवादनम् १०.५०
२. पञ्चविंशत्यधिक-सप्तवादनम् ३.१५
३. दशोन-एकादशवादनम् १०.३०
४. सार्धं-दशवादनम् ७.२५

उत्तर:

१. सपाद त्रिवादनम् ३.१५
२. पञ्चविंशत्यधिक- सप्तवादनम् ७.२५
३. दशोन एकादशवादनम् १०.५०
४. सार्ध-दशवादनम् १०.३०

द्वितीयः विभागः – गद्यम्। (२० गुणाः)

प्रश्न २.

(अ) गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत ।

एकस्मिन् दिने शङ्करः स्नानार्थं पूर्णानदीं गतः । यदा सः स्नाने मग्नः तदा तत्र एक नक्रः आगतः । नक्रः झटिति तस्य पादम् अगृह्णात्। तदा शङ्करः उच्चैः आक्रोशत्। ” अम्ब! त्रायस्व नक्रात् त्रायस्व !” आक्रोशं श्रुत्वा नदीतीरं प्राप्ता आर्याम्बा पुत्रं नक्रेण गृहीतमपश्यत् । भयाकुला सा अपि रोदनम् आरभत । शङ्करः मातरम् आर्ततया प्रार्थयत – “अम्ब, इतः परम् अहं न जीवामि मरणात् पूर्वं संन्यासी भवितुम् इच्छामि। अधुना वा देहि अनुमतिम् ।” चेतसा अनिच्छन्ती अपि विवशा माता अवदत्-“वत्स, यथा तुभ्यं रोचते तथैव भवतु इदानीमेव संन्यासं स्वीकुरु मम अनुमतिः अस्ति।” इति ।

तत्क्षणमेव आश्चर्य घटितम्। दैववशात् शङ्करः नक्राद् मुक्तः स नदीतीरम् आगत्य मातुः चरणौ प्राणमत् । अनन्तरं शङ्करं मातरं संन्यासस्य महत्त्वम् अवाबोधयत् । संन्यासी न केवलम् एकस्या पुत्रः । विशालं जगद् एवं तस्य गृहम् । ‘मातः, यदा त्वं स्मरिष्यसि तदा एव त्वत्समीपमागमिष्यामि’ इति मात्रे प्रतिश्रुत्य सः गृहात् निरगच्छत् ।

Maharashtra Board Class 10 Sanskrit Sample Paper Set 1 with Solutions

१. अवबोधनम्। (४ तः ३)

(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शङ्करः उच्चैः आक्रोशत् यतः ______

१. सः नदीजले अमज्जत् ।
२. नक्रः तस्य पादम् अगृह्णात् ।
उत्तर:
शङ्कर उच्चैः आक्रोशत् यत: नक्रः तस्य पादम् अगृह्णात् ।

(ख) कः कं वदति ? “यथा तुभ्यं रोचते तथैव भवतु ।”
उत्तर:
“यथा तुभ्यं रोचते तथैव भवतु” इति माता शङ्करं प्रति वदति ।

(ग) पूर्णवाक्येन उत्तरं लिखत शङ्करः मातरं किम् अवबोधयत् ? एकस्मिन् दिने शङ्करः स्नानार्थं नर्मदानदीं गतः ।
उत्तर:
शङ्करः मातरं संन्यासस्य महत्वम् अवबोधयत् ।

(घ) वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत ।
उत्तर:
एकस्मिन दिने शङ्कर स्नानार्थं नर्मदानदीं गतः । इति असत्यम् । सत्यम् – सः पूर्णानदीं गतः ।

२. शब्दज्ञानम् । (३ तः २)

(क) गद्यांशात् २ पूर्वकालवाचक धातुसाधित-त्वान्त-अव्यये चित्वा लिखत ।
उत्तर:
पूर्वकालवाचक – धातुसाधित-त्वांबन्त-अव्यये -प्रतिश्रुत, आगत्य ।

(ख) प्रश्ननिर्माणं कुरूत ।
शङ्करं मातरं संन्यासस्य महत्त्वम् अवबोधयत् ।
उत्तर:
शङ्करं मातरं कस्य महत्त्वम् अवबोधयम् ?

(ग) लकारं लिखत ।
तदा शङ्करः उच्चैः आक्रोशत्
उत्तर:
आक्रोशत् – लङ्लकार:

३. पृथक्करणम्।

क्रमेण योजयत ।

१. संन्यासार्थम् अनुमतियाचना ।
उत्तर:
संन्यासार्थम् अनुमतियाचना ।

२. नक्रेण पादग्रहणम्
उत्तर:
नक्रेण पादग्रहणम् ।

३. मात्रा अनुमतिप्रदानम्।
उत्तर:
मात्रा अनुमतिप्रदानम् ।

४. शङ्करस्य आक्रोशः ।
उत्तर:
शङ्करस्य आक्रोशः ।

Maharashtra Board Class 10 Sanskrit Sample Paper Set 1 with Solutions

(आ) गद्यांशं पठित्वा निर्दिष्टाः कृती: कुरुत ।

अस्ति एकं चम्पकं नाम अरण्यम् । अरण्ये चित्राङ्गो नाम मृगः एकाक्षी नाम काकश्च स्नेहेन निवसतः स्म। एकदा चित्राङ्गः वने भ्रमन्। केनापि शृगालेन अवलोकितः । क्षुद्रबुद्धिः नाम सः शृगालः स्वार्थहेतुना मृगेण सह मित्रताम् ऐच्छत् । अप्तङ्गते सवितरि क्षुद्रबुद्धिः मृगेण सह मृगस्य निवासस्थानं गतः । मृगशृगालौ दृष्ट्वा काकोऽवदत्, “सखे चित्राङ्ग! कोऽयं द्वितीयः ?” मृगः अब्रूत, “जम्बूकोऽयम् । अस्मत्सख्यम् इच्छति ।” काक: उपादिशत्, “अकस्मादागन्तुना सह मित्रता न युक्ता।” तदाकर्ण्य जम्बूकः सकोपम् आह, मृगस्य प्रथमदर्शने भवानपि अपरिचितः एव आसीत् । यथायं मृग: मम बन्धुः तथा भवानपि ।” मृग: अब्रवीत्, “अलं विवादेन वयं सर्वे आनन्देन एकत्र निवसामः ।” काकेनोक्तम्, “एवमस्तु ।”

१. अवबोधनम् । (४ तः ३)

(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शृगालः मृगेण सह सख्यम् इच्छति यतः ______।
१. शृगालः मृगमांसं खादितुम् इच्छति ।
२. शृगालः मृगे स्निह्यति ।
उत्तर:
शृगालः मृगेण सह सख्यम् इच्छति यतः शृगालः मृगमांसं खादितुम् इच्छति ।

(ख) पूर्णवाक्येन उत्तरं लिखत ।
अरण्ये कौ निवसतः स्म ?
उत्तर:
अरण्ये चित्राङ्गो नाम मृगः, एकाक्षी नाम काकश्च निवसतः स्म ।

(ग) वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत ।
अकस्मात् आगन्तुना सह मैत्री युक्ता ।
उत्तर:
अकस्मात् आगन्तुना सह मैत्री युक्ता । इति असत्यम् । सत्यम् – अकस्मात् आगन्तुना सह मैत्री न युक्ता ।

(घ) एष: गद्यांश कस्मात् पाठात् उद्धृतः ?
उत्तर:
एष गद्यांश ‘व्यसने मित्र परीक्षा’ इति पाठानत् उद्धृतः ।

२. शब्दज्ञानम् । (३ तः २)

(क) गद्यांशात् 2 षष्ठीविभक्तत्यन्तपदे चित्वा लिखित ।
उत्तर:
१. मृगस्य,
२. मम

(ख) गद्यांशात् विशेषणं चित्वा लिखित ।

१. _____ -भ्रमन् ।
२. _____ अस्तङ्गते ।
उत्तर:
१. चित्राङ्गः भ्रमन ।
२. सवितरि अस्तङ्गते

(ग) पूर्वपदं लिखत ।

५. कोऽयं = ____ + अयं ।
उत्तर:
कोऽयं को अयं ।

२. भवानपि = ____ + अपि ।
उत्तर:
भवानपि = भवान् + अपि ।

३. पृथक्करणम् ।

जालरेखाचित्रं पूरयत ।
Maharashtra Board Class 10 Sanskrit Sample Paper Set 1 with Solutions 2
उत्तर:
Maharashtra Board Class 10 Sanskrit Sample Paper Set 1 with Solutions 11

(इ) माध्यम भाषया सरलार्थं लिखत (२ त : १)

१. नदी (शुतुद्री) – विप्रवर, मधुरा खलु ते वाणी। रञ्जयति अस्मान् । वद कथं तव साहाय्यं कर्तव्यम् ? विश्वामित्र:- अम्ब, शृणु मे अभ्यर्थनाम् । गाधा मे भविष्यसि ? स्वल्पीभवतु जलौघः येन वयं सुखेनैव परतीरं प्राप्तुं शक्नुमः । _______ _________
उत्तर:
River (Sutudri) – Oh greatest among the sagar, your voice is sweet. It please us. Tell us how should we help you?
Vishvamitra – Oh mother, (please) listen to my prayer will my story become one? (Please) make the flow of water less, so that we can cross (the river) and go to next shore happily.

२. वसन्तसेना – रदनिके! स्वागतं ते कस्य पुनरयं दारकः ? अनलङ्कृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हृदयम् । रदनिका – एष खलु आर्यचारुदत्तस्य पुत्रो रोहसेनो नाम ।
वसन्तसेना – (बाहू प्रसार्य) एहि मे पुत्रक! अनुकृतमनेन पितुः रूपम्। अथ किं निमित्तमेष रोदिति ?
उत्तर:
Vasantsena – Oh Radanika! Welcome whose son is he ? Though (his) body is without ornaments, but moon like face pleases my mind.
Radanika – Indeed, he is Rohan son of respected Charudutt.
Vasantsena – (spreading arms) Come dear son, your beauty.

(ई) माध्यमभाशया उत्तरं लिखत । (२ त : १)

१. संस्कृताध्ययनम् अन्यक्षेत्रेषु कथम् उपयुक्तम् ?
उत्तर:
Sanskrit is the language of knowledge of India one who knows Sanskrit can apply’ its knowledge to every field of work, for example Economics, Management, Computational linguistic, Dance, Arts, Yoga, History, Architecture and many more.

For instance one who is in law field will find Kautilya Arthashastra, Yagnavalkya smriti etc., helpful. Other who are in management field will find many Sanskrit proverbs eye- opening. Like is Ramayan, Mahabharat, Raghuvansh etc.

२. सर्कसक्रीडायाः आरम्भात् पूर्वं किं किम् अभवत् ?
उत्तर:
Before the circus game actually started. Abdul in the guise of a bear and Chiman Rao, in the guise of a tiger, sat in their respective cages. There was more rush in front of tiger’s cage. Some people ridiculed the tiger by commenting. “How skinny this tiger looks” when a small boy was scared to hear the tiger’s roar, his mother threw stones at the tiger to comfort him.

Suffering from pain and forgetting that he was a tiger. Chiman rao recited the lines. “A tiger caught in the cage, womenfolk hurt stones” thus causing the woman to faint while screaming. “Ghost! Ghost! when Chiman rao’s son Raghu went near the cage and asked, “Appa, do you want some tea ?“ the spectators were shocked.

Maharashtra Board Class 10 Sanskrit Sample Paper Set 1 with Solutions

तृतीय : विभाग: – पद्यम् । (१८ गुणाः)

प्रश्न ३.

(अ) पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत (३ तः २)

१. अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।
तृणैर्गुणत्वमापन्नैर्बंर्ध्यन्ते मत्तदन्तिनः ।। १ ।।
यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि ।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते । ।। २ ।।
ततः पर्वतशृङ्गाभस्तीक्ष्णतुण्डः खगोत्तमः ।
वनस्पतिगतः श्रीमान्व्याजहार शुभां गिरम् । ।। ३ ।।

(क) पूर्णवाक्येन उत्तरं लिखत ।
एरण्डः कुत्र द्रुमायते ?
उत्तर:
एरण्ड: निरस्तपादपे देशे द्रुमायते ।

(ख) विशेषण – विशेष्ययोः मेलनं कुरुत।

१. कार्यसाधिका वस्तूनाम् ।
२. अल्पानाम् मत्तदन्तिनः
संहतिः

उत्तर:
१. कार्यसाधिका – संहति

(ग) उत्तरपदं लिखत ।

१. अल्पानामपि = अल्पानाम् + ………… ।
उत्तर:
अल्पानामपि = अल्पानाम् + अपि ।

२. एरण्डोऽपि = एरण्ड: + ……….. ।
उत्तर:
एरण्डोऽपि = एरण्ड + अपि ।

२. पद्यांशात् पठित्वा

जालरेखा चित्रं पूरयत ।
Maharashtra Board Class 10 Sanskrit Sample Paper Set 1 with Solutions 3
उत्तर:
Maharashtra Board Class 10 Sanskrit Sample Paper Set 1 with Solutions 12

(आ) माध्यमभाषया उत्तरं लिखत । (२ तः १)

(१) वाचनेन मनुजा: किं बोधन्ते ?
उत्तर:
शीलं सद्गुणसम्पत्ति, ज्ञानम्, विज्ञानम् उत्साह एते गुणाः वाचनेन वर्धन्ते ।

(२) सकला नद्यः कं प्रविशन्ति ?
उत्तर:
सकला नद्यः महोदधिम् प्रविशन्ति ।

(इ) पद्ये शुद्धे पूर्णे च लिखत। (क, ख, तः १, ग, घ, तः १)

(१) (क) भिक्षुः- ______ वः । ।
उत्तर:
भिक्षुः नास्ति बलेर्मखे पशपतिः किं नास्त्यसौ गोकुले,
मुग्धे पन्नगभूषण: सन्धि सदा शेते च तस्योपरि ।
आर्ये मुञ्च विषादमाशु कमले नाहं प्रकृत्या चला,
चेत्थं वै गिरिजा समुद्रसुतयोः सम्भाषणं णतुः वः ।।

अथवा

(ख) विद्या _____ पशुः ।।
उत्तर:
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् ।
विद्या भोगकरी यशः : सुखकरी विद्या गुरुणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम् ।
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः ।।

(२) (ग) तावद् _____ यथोचितम् ।।
उत्तर:
तावद् भयाद्धि भेतव्यं यावद् भयमनागतम् ।
आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ।।

अथवा

(घ) घटं _____ भवेत् ।।
उत्तर:
घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम् ।
येनकेन प्रकारेण प्रसिद्धः पुरुषो भवेत् ।।

(ई) अन्वयं पूरयत ।

यदि (अपि) नीतिनिपुणाः ____ स्तुवन्तु वा, _____ समाविशतु यथेष्टं गच्छतु वा, मरणम् अद्य एव अस्तु ____ वा, (तथापि) धीरा: ____ पथः पदं न प्रविचलन्ति ।
उत्तर:
यदि (अपि) नीतिनिपुण निन्दन्तु स्तुवन्तु वा, लक्ष्मी समाविशतु यथेष्टं गच्छतु वा, मरणम् अद्य एव अस्तु युगान्तरे वा, (तथापि) धीराः न्यायात् पथः पदं न प्रविचलन्ति ।

(उ) माध्यमभाषया सरलार्थं लिखत (३ तः २)

(१) वृथाभ्रमणकुक्रीडापरपीडापभाषणैः ।
कालक्षेपो न कर्तव्यो विद्यार्थी वाचनं श्रयेत् ।।
उत्तर:
A student should not waste his time in aimless wandering, bad games, troubling others or gossiping. Instead he should resort to reading.

ज्याप्रमाणे पाणी हे गोड, खारट (या चवी) सर्व व्यापते त्याप्रमाणे मानवता धर्मांना सर्व प्रकारे व्यापून राहते.

(२) यथैव सकला नद्यः प्रविशन्ति महोदधिम् ।
तथा मानवताधर्म सर्वे धर्माः समाश्रिताः ।।
उत्तर:
As all the river join/enter (into) one river such as all religion join to form humanity religion.

(३) मनुजा वाचनेनैव बोधन्ते विषयान् बहून् ।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः ।।
उत्तर:
By reading only, people understand many subjects. By reading, they become experts in all the work.

Maharashtra Board Class 10 Sanskrit Sample Paper Set 1 with Solutions

चतुर्थ: विभाग – लेखनकौशलम् । (९ गुणाः)

प्रश्न ४.
(अ) धातूनाम् अव्ययानां च विशिष्ट विभक्ते: उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। (६ तः ४)

(क) प्रति + श्रु (५ प. म. )
उत्तर:
प्रति श्रु यमः नचिकेतसे वस्त्रयं प्रतिशृणोति ।

(ख) स्निह् (४ प. म. )
उत्तर:
स्निह् = रमेश देशे स्निह्यति ।

(ग) रक्ष् (१ प. म.)
उत्तर:
रक्ष= देव संकटान् रक्षति ।

(घ) स्पृह (१० उ. प.)
उत्तर:
स्पृह = स शुकाय स्पृहयति ।

(च) या (२ प. प.)
उत्तर:
या = जनक: जयपुरं याति ।

(छ) अलम् ।
उत्तर:
अलम् = अलं विवादेन ।

अथवा

संस्कृतानुवादं कुरुत। (६ तः ४)

१. सानिया आदित्यबरोबर खेळते ।
1. Saniya plays with Aditya.
उत्तर:
सानिया आदित्येन सह क्रीडति ।

२. पशू अरण्यात राहतात ।
2. Animals live in the forest.
उत्तर:
पशवः वने वसन्ति ।

३. कृपया मला पाणी दे।
3. Please give me water.
उत्तर:
कृपया मह्यं जलं ददातु / देहि ।

४. देवळाच्या मागे डोंगर आहे ।
4. There is a mountain behind the temple.
उत्तर:
देवालयस्य पृष्ठतः पर्वतः अस्ति ।

५. दोन मुले चेंडू फेकतात ।
5. Two boys throw a ball.
उत्तर:
द्वौ बालक कन्दुकं क्षिपतः ।

६. तो वाचनालयात जाऊन वाचतो।
6. Having gone to library he reads.
उत्तर:
सः पुस्तकालय गत्वा पठति ।

(आ) ५/७ वाक्यात्मकं निबन्धं लिखत । (३ तः १)

१. मम प्रियः खगः ।
उत्तर:
आशुशब्दस्य अन्तेन कलायाः प्रथमेन च ।
विहगो यो भवेत्तस्य वर्णं शीघ्रं निवेदय ॥

क : एषः खगः ? एषः शुकः । अस्माकं गृहसङकुले नैके खगाः दृश्यन्ते । तेषु मम प्रियः खगः शुकः । तस्य वर्ण: हरितः चञ्चूः च रक्ता ।
सः वृक्षस्य कोटरे निवसति । आकाशे स्वेच्छया विहरति सः मरीचिकाः बीजपूरफलं च खादति । दाडिमं शुकाय अतीव रोचते । सः ‘विठू विठू’ इति वदति मधुरं गायति च शुकः मनुष्यशब्दानाम् अनुकरणमपि करोति । यशा वयं वदामः तथैव सः रटति ।
सः अतीव मनोहारी । अहं शुकाय स्पृहयामि ।

२. मम प्रियः उत्सवः ।
उत्तर:
भारतेषु विविधाः उत्सवाः प्रचलन्ति । तत्र दीपोत्सवः मम प्रियः उत्सवः । एषः उत्सव: अश्विनमासस्य वद्यपक्षस्य द्वादशीत: कार्तिकमासे शुक्लपक्षस्य द्वितीयां पर्यन्नं प्रचलति ।

एतस्मिन उत्सवे सर्वत्र दीपानाम् आवलय: मिष्टान्नभोजनं नूतनवस्त्राणां परिधारणं च भवति । रङ्गावलिभिः ग्रहाणि अन्नङ्कुर्वन्ति । बालाः स्फोटकान् स्फोटयन्नि । एवम् एषः उत्सवः हर्षोत्सवः खलु । ननु उत्सवप्रिया हि मानवाः ।

३. भारतीयं प्रसिद्धं स्थलम् ।
उत्तर:
गतवर्षे अहं मम कुटुम्बीयैः सह कन्याकुमारीस्थितं विवेकानन्दस्मारकं दृष्टवती । रामेश्वरदर्शनं कृत्वा वयं सर्वे नौकया विवेकानन्द शिलायां विराजमानं भव्यं स्मारकं द्रष्टुम् उत्सुकाः आस्म । एकस्यां शिलायामुपविश्य विवेकानन्दमहोदयेन ध्यानधारणा कृता । तेषां जन्मशताब्दिवर्षे तेषां सन्मानार्थम् एतद् स्मारकं निर्मितम् । विवेकानन्दस्य प्रतिमा, ध्यानमण्डपः सभामण्डप, इत्यादय: स्मारकस्य विभागाः प्रेक्षणीयाः । एतत् स्थलं प्रत्येकं भारतीयेन अवश्यं द्रष्टव्यम् ।

अथवा

साहाय्यक-शब्दानाम् आधारेण ५ / ७ वाक्यात्मकं चित्रवर्णनं कुरुत ।
Maharashtra Board Class 10 Sanskrit Sample Paper Set 1 with Solutions 4
उत्तर:
चित्रवर्णनम्
१. अस्मिन् चित्रे एक विशाल: आम्रवृक्षः दृश्यते । – २. एक बालक: वृक्षम् आरोहति फलं चिनोति च ।
३. अन्य बालकः वृक्षस्य शाखायाम् उपविशति, आम्रं क्षिपति । – ४. वृक्षे पक्वानि अपक्वानि च आम्रफलानि सन्ति ।
५. एका बालिका बालकं आम्रफलं दर्शयति । – ६. अन्या बालिका कण्डोले फलानि स्थापयति ।

पञ्चमः विभाग: – भाषाभ्यासः (१७ गुणाः)

प्रश्न ५.
(अ) तालिकापूर्ति कुरुत । (६ तः ४)

१. नामतालिकां । (६ तः ४)
Maharashtra Board Class 10 Sanskrit Sample Paper Set 1 with Solutions 5
उत्तर:

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
दिशि दिशो: दिक्षु सप्तमी
वारिणा वारिभ्याम् वारिभिः तृतीया
हनुमतः हनुमतो: हनुमताम् षष्ठी

२. सर्वनामतालिका (६ तः ४)
Maharashtra Board Class 10 Sanskrit Sample Paper Set 1 with Solutions 6
उत्तर:

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
कस्यै काभ्याम् काभ्यः चतुर्थी
त्वाम् युवाम् युष्मान् वः द्वितीया
भवान् भवन्तौ भवन्तः प्रथमा

३. क्रियापदतालिका। (६ तः ४)
Maharashtra Board Class 10 Sanskrit Sample Paper Set 1 with Solutions 7
उत्तर:

लकार: एकवचनम् द्विवचनम् बहुवचनम् पुरुषः
लृट् नेष्यते नेष्येते नेष्यन्ते प्रथम: पुरुष:
विधिलिड्. पिबे पिबेतम् पिबेत मध्यमः पुरुषः
लड्. आसम् आस्त आस्म उत्तमः पुरुषः

४. धातुसाधित विशेषण तालिका । ( ६ तः ४)
Maharashtra Board Class 10 Sanskrit Sample Paper Set 1 with Solutions 8
उत्तर:

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
वन्द् (१ आ. प.) वन्दितः वन्दितवान् वन्द्यः वन्दमानः
दृश्- पश्य् (१ प. प.) दृष्टः दृष्टवान् दृश्य: पश्यन्
कथ् (१० उ. प.) कथित कथितवान् कथ्यः कथयन्/कथयमानः

(आ) निर्दिष्टाः कृती: कुरुत। (४ तः ३)

१. योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत (५ तः ३)

(क) ____ (४) वेदा: वर्तन्ते । (संख्यावाचकम् )
उत्तर:
चत्वारः वेदाः वर्तन्ते ।

(ख) सप्ताहस्य ______ (३) संस्कृतवर्ग: भवति। (आवृतिवाचकम्)
उत्तर:
सप्ताहस्य त्रिवारं संस्कृतवर्गः भवति ।

(ग) पौषमासः संवत्सरस्य- _____ (१०) मास: (क्रमवाचकम्)
उत्तर:
पौषमासः संवत्सरस्य दशम् मासः

(घ) भोजने _____ (६) रसेषु मधुर रसः मम प्रियः । (संख्यावाचकम्)
उत्तर:
भोजने षट्सु रसेषु मधुरः रसः मम प्रियः ।

(च) भवने मम गृहं ______ (७) तले वर्तते। (क्रमवाचकम्)
उत्तर:
भवने मम गृहं सप्तमे तले वर्तते ।

Maharashtra Board Class 10 Sanskrit Sample Paper Set 1 with Solutions

२. समासानां तालिकापूर्ति कुरुत। (५ तः ३)
Maharashtra Board Class 10 Sanskrit Sample Paper Set 1 with Solutions 9
उत्तर:
समासनाम – विग्रहः – समस्तपदम्
(क) चरणविकलः – चरणेन / चरणाभ्यां विकल – तृतीया तत्पुरुषः ।
(ख) आयतलोचना – आयते लोचने यस्याः सा । – बहुव्रीहि
(ग) सविनयम् – विनयेन सह । – अव्ययीभावः ।
(घ) व्याघ्रभल्लुकौ – व्याघ्रः च भल्लुकः च – इतरेतरद्वन्द्वः ।
(च) पुस्तकस्य पठनम् – पुस्तकपठनम् – षष्ठी तत्पुरुषः

३. समानार्थक शब्दान् / विरुद्धार्थक शब्दान् लिखत । (५ तः ३)

(क) वृक्ष: = ______।।
उत्तर:
वृक्षः = तरुः ।।

(ख) प्राचीनाः × ______।।
उत्तर:
प्राचीनाः × अर्वाचीनः ।।

(ग) पुत्रः = ____।।
उत्तर:
पुत्रः = सुतः ।।

(घ) निर्धन: × ______।।
उत्तर:
निर्धनः × धनिकः ।

(च) अर्णवः = ______।।
उत्तर:
अर्णवः = समुद्रः ।।

४. सूचनानुसारं कृती: कुरुत। (५ तः ३)

(क) सुदासः सुगतचरणाभ्यां कमलं समर्पितवान्। (वाच्यपरिवर्तनं कुरुत)
उत्तर:
सुदासेनः सुगतचरणाभ्यां कमलं समर्पितवान्।

(ख) सः महोदयम् उपगम्य वदति । (पूर्वकालवाचकं निष्कास्य वाक्यं लिखत)
उत्तर:
सः महोदयम् उपगच्छति वदति च

(ग) त्वं द्रष्टुं शक्नोषि । (‘त्वं’ स्थाने ‘भवान्’ योजयत)
उत्तर:
भवान् द्रष्टुं शक्नोति ।

(घ) अहं प्रसन्ना भविष्यामि। (लृट् स्थाने लिड्. प्रयोगं कुरुत)
उत्तर:
अहं प्रसन्ना बभूव

(च) यानं चलति । (चालक) (णिजन्तं कुरुत)
उत्तर:
चालकः यानं चालयति ।

षष्ठः विभागः – अपठितम् (८ गुणाः)

प्रश्न ६.

(अ) गद्यांशं पठित्वा कृतीः कुरुत। (६ तः ४)

अथैकदा सूर्यस्य विवाहोत्सवः आसीत् । अतः तस्मिन् आतपदिने सर्वे प्राणिनः सानन्दम् उत्सवं कुर्वन्ति स्म । तेषु मण्डूकाः अपि नृत्यन्तः गायन्तः समाविष्टाः अभवन् ।

तेषां मध्ये एक बुद्धिमान् मण्डूकः आसीत् । सः मण्डूकः अखिलान् सुहृदः उद्दिश्य अवदत्, “रे, किमर्थं मूर्खा इव नृत्यथ, संगीतं कुरुथ ? अयम् एकोऽपि भानुः जगति अखिलान् जलाशयान् शोषयितुम् अलम् इदानीं तु सः विवाहं कृत्वा स्वभार्याम् अपि गृहम् आनयति । ततः पश्यत। यदि तस्य अपत्यं भवेत्, ततः का गतिः अस्माकम् ? तर्हि अस्माकं जीवितसंशय: एव भविष्यति नु ?”

१. पूर्णवाक्येन उत्तर ।
कस्य विवाहोत्सवः आसीत् ?
उत्तर:
सूर्यस्य विवाहोत्सवः आसीत् ।

२. प्रातिपदिकं लिखत ।

(क) प्राणिनः
उत्तर:
प्राणिन्

(ख) अस्माकम् ।
उत्तर:
अस्मद्

३. वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत ।
एकोऽपि चन्द्रः विश्वे अखिलान् जलाशयान् शोषयितुम् अलम् ।
उत्तर:
एकोऽपि चन्द्रः विश्वे अखिलाम् जलाशयान् शोषयितुम् अलम् |–असत्यम्
एकोऽपि भानुः विश्वे अखिलाम् जलाशयाम् शोषयितुम् अलम् इति सत्यम् ।

४. माध्यमभाषया सरलार्थं लिखत ।
तेषां मध्ये एक: बुद्धिमान् मण्डूकः आसीत् ।
उत्तर:
There was a clever frog.

५. गद्यांशात् विधिलिङ्-लकारस्य १ क्रियापदं चित्वा लिखत ।
उत्तर:
भवेत् इति विधिलिङ्ग ।

६. कारक परिचयं कुरुत ।
सः मण्डूक: अखिलान् सुहृदः उद्दिश्य अवदत् ।
उत्तर:
कारक परिचय सः कर्ता, मण्डूक कर्म, अखिलान् कर्म, उद्दिश्य कर्म ।

(आ) १. पद्यांशं पठित्वा निर्दिष्टे कृती: कुरुत ।
उमादेवी यस्य माता शङ्करच् तथा पिता ।
मूषको वाहनं यस्य समां पातु गजाननः ।

(क) पूर्णवाक्येन उत्तरत। (२ तः १)
(१) गजाननस्य माता का ?
(२) मूषकः कस्य वाहनम् ?
उत्तर:
(१) उमादेवी गजाननस्य माता ।
(२) मूषक: गजाननस्य वाहनम् ।

(ख) समानार्थक शब्द लिखत ।
शङ्कर : = ______।
उत्तर:
शङ्कर : शिव: ।

१. पद्यांशं पठित्वा जालरेखाचित्रं पूरयत ।
उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रम ।
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत् ।।
Maharashtra Board Class 10 Sanskrit Sample Paper Set 1 with Solutions 10
उत्तर:
Maharashtra Board Class 10 Sanskrit Sample Paper Set 1 with Solutions 13

SSC Maharashtra Board Sanskrit Question Paper with Solutions

Leave a Comment