Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions

Maharashtra Board SSC Class 10 Sanskrit Sample Paper Set 2 with Solutions Answers Pdf Download.

Maharashtra Board Class 10 Sanskrit Model Paper Set 2 with Solutions

प्रथमः विभागः सुगमसंस्कृतम् (८ गुणाः)

प्रश्न १.

(अ) चित्रं दृष्ट्वा नामानि लिखत । (५ तः ४ )
Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions 1
उत्तर :
१. पिहितपत्रम्
२. स्वेदक:
३. ज्वालयति
૪. रोटिका
५. संश्लेषपट्टिका

(आ) संख्या: अक्षरैः / अङ्कैः लिखत । (३ तः २)
१. ४२
२. पञ्चाशत्
३.६७
उत्तर :
१. द्विचत्वारिंशत्
२.५०
३. सप्तषष्टि:

(इ) समय-स्तम्भमेलनं कुरुत ।

‘अ’ ‘आ’
पज्चाधिक-द्वादशवादनम् ३:३०
सार्ध-त्रिवादनम् ६:१५
सपाद-षड्वादनम् १२:०५
पञ्चोन-पज्चवादनम् ४:५५

उत्तर :
१. पज्चाधिक-द्वादशवादनम् – १२: ०५
२. सार्ध-त्रिवादनम् – ३:३०
३. सपाद-घड्वादनम् – ६: १४
૪. पञ्चोन-पञ्चवादनम् – ४ : ५५

द्वितीयः विभागः – गद्यम् । (२० गुणाः)

प्रश्न २.
(अ) गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत ।

एकस्मिन् दिने आचार्य: शिष्यगणेन सह गङ्गास्नानार्थम् अगच्छत् । तदा मार्गे कोऽपि दरिद्रः मलिनकाय, जीर्णवस्त्रधारी मनुष्यः तस्य पुरतः आगच्छत् । तं दृष्ट्वा शिष्याः तम् ‘अपसर अपसर’, इति उच्चैः अवदन्। सः मनुष्यः अपृच्छत् -” अपसर, अपसर इति कं वदसि ? शरीरं वा आत्मानं वा ? आत्मा तु परमेश्वरस्य अंशः अतः सर्वेषां समानः एव। तथा च सर्वेषां शरीराणि पञ्च महाभूतात्मकानि । ”

१. अवबोधनम् । (४ तः ३ )
(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शिष्याः दरिद्रं ” अपसर, अपसर” इति कथयन्ति यतो हि ________।
१. सः दरिद्रः गङ्गास्नानार्थम् गच्छति स्म ।
२. सः दरिद्रः मलिनकायः आसीत् ।
उत्तर :
(क) शिष्या: दरिद्रम् “अपसर, अपसर” इति कथयन्ति यतो हि स: दरिद्र: मलिनकायः आसीत्।

(ख) कः कं वदति ? “आत्मा तु परमेश्वरस्य अंश: ।”
उत्तर :
“आत्मा तु परमेश्वरस्य अंशः” इति दरिद्र: शिष्यान् वदति।

(ग) पूर्णवाक्येन उत्तरं लिखत मार्गे शिष्यगणस्य पुरतः कः आगच्छत् ?
उत्तर :
मार्गे शिष्यगणस्य पुरतः कोऽपि दरिद्र: मलिनका जीर्णवस्त्रधारी मनुष्य: आगच्छत्।

(घ) वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत ।
मानवानां शरीरांणि नव महात्मकानि ।
उत्तर :
मानवानां शरीराणि नव महाभूतात्मकानि-असत्यम्
सत्यम्-मानवानां शरीराणि पञ्च महाभूतात्मकानि।

२. शब्दज्ञानम् । (३ तः २)

(क) गद्यांशात् २ पूर्वकालवाचक धातुसाधित-त्वान्त – अव्यये चित्वा लिखत ।
उत्तर :
१. आगच्छत्
२. दृष्ट्वा

(ख) प्रश्ननिर्माणं कुरुत ।
आचार्यः शिष्यगणेन सह गङ्गास्नानार्थम् अगच्छत् ।
उत्तर :
आचार्य: शिष्यगणेन सह कुत्र अगच्छत् ?

(ग) लकारं लिखत ।
आचार्यः गङ्गास्नानार्थम् अगच्छत्
उत्तर :
अगच्छत् – लङ्लकारः।

३. पृथक्करणम् ।
क्रमेण योजयत ।

१. शिष्याः दरिद्रं पश्यन्ति ।
२. दरिद्रः आत्मनः अवबोधनं कारयति ।
३. आचार्यः गङ्गास्नानार्थं शिष्यगणेन सह गच्छति ।
४. शिष्याः दरिद्रम् उपहसन्ति’ अपसर’ इति कथयन्ति च ।
उत्तर :
(१) आचार्य: गङ्भास्नानार्थं शिष्यगणेन सह गच्छति।
(२) शिष्या: दरिद्रं पश्यन्ति।
(३) शिष्या : दरिद्रम् उपहसन्ति ‘अपसर’ इति कथयन्ति च।
(४) दरिद्र: आत्मन: अवबोधनं कारयति।

(आ) गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत ।

अथ प्राप्तः सुदासस्तदुद्यानं, यत्र भगवतः सुगतस्य निवासः । तत्र वटवृक्षस्याधस्तादे कस्मिन्नश्मखण्डे समुपविष्ट आसीत्स महात्मा । अनल्पेन धाम्ना राजते स्म तस्य भगवतो वदनम्। तदालोकयतः सुदासस्य चित्ते भक्तिरसार्णवे उदतिष्ठत् । स हस्तस्थं नीरजं भगवतः सुगतस्य चरणयोरर्घ्यं कृत्वा ” नमो भगवते ” इति वदन् सविनयं प्राणमत् । तं प्रसादवर्षिभ्यां लोचनाभ्यां निरूपयन् स्मयमानमुखपद्यो भगवान् अभाषत् ” वत्स किमिच्छसि ?” इति ।

१. अवबोधनम् । (४ तः ३)
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. भगवत: मुखम् राजते स्म ( वदनम् / नीरजम्)
२. सः तं नेत्राभ्यां निरूपयति। (लोचनाभ्यां / वृक्षाभ्यां )
उत्तर :

(ख) पूर्णवाक्येन उत्तरं लिखत ।
महात्मा कुत्र समुपविष्ट आसीत् ?
उत्तर :

(ग) वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत ।
सुगतस्य चित्ते भक्तिरसार्णवे उदतिष्ठत् ।
उत्तर :

(घ) अमरकोषात् शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
तस्य भगवतो वदामि।

२. शब्दज्ञानम् । (३ तः २)

(क) गद्यांशात् २ षष्ठीविभक्त्यन्तपदे चित्वा लिखत ।
उत्तर :
१. तस्य
२. सुगतस्य

(ख) गद्यांशात् विशेषणं चित्वा लिखत ।
१. ……………… लोचनाभ्याम् ।
२. ……………… अश्मखण्डे ।
उत्तर :
१. प्रसादवर्षिभ्यां लोचनाभ्याम्।
२. एकस्मिन् अश्मखण्डे।

(ग) पूर्णपदं लिखत ।
१. सुदासस्तदुद्यानं = ……………. + उद्यानम् ।
२. ‘तदालोकयतः = ……………… + आलोकयतः ।
उत्तर :
१. सुदासस्तदुद्यानं = सुदासः + तत् + उद्यानम्।
२. तदालोकयत: = तत् + आलोकयत:।

३. पृथक्करणम् ।
जाल रेखाचित्रम् पूरयत ।
Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions 2
उत्तर :
Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions 11

(इ) माध्यमभाषया सरलार्थं लिखत । (२ तः १)
१. वैखानसः – (राजानम् अवरुध्य) राजन् ! आश्रममृगो (यं, न हन्तव्यः, न हन्तव्यः । आशु प्रतिसंहर सायकम् । राज्ञां शस्त्रम् आर्तत्राणाय भवति, न तु अनागसि प्रहर्तुम् ।)
दुष्यन्तः – प्रतिसंहृत एषः सायकः । (यथोक्तं करोति)
वैखानस – राजन् ! समिदाहरणाय प्रस्थिता वयम् ।
उत्तर :
1. Vaikhinas – (stopping the king) Oh King This is a hermitage’s deer. He is not to be killed. (please) put back your arrow. The weapons of king are for protection of the paired, and not for killing innocent being.
Dusyanta – The less arrow is put back. (Does as he said)
Vaikhinas – We are going to take some samidhalwood (for sacrifice)

२. नदी (विपाट्) – किम् ? एषः मर्त्यः माम् माता इति सम्बोधयति ?
नदी (शुतुद्री) – कथं माता न करोति साहाय्यं स्वपुत्रस्य ? साधु मानवश्रेष्ठ साधु ! किन्तु कच्चित् तव वंशजाः मनुजाः तवेदं वचनं विस्मरिष्यन्ति ?
विश्वामित्र: – न हि मातः, नैतत् शक्यम् । सर्वाः सरितः सुखं वहन्तु । सर्वे जना: सुखिनः सन्तु ।।
उत्तर :
River(Vipat) – What ? This mortal being calls me as mother?
River(Sutudri) – How a mother does not help her own son ? Okay. Oh greatest of all men, Nice But sometime
your generation people will forget your saying?
Vi Svamitra – No. Oh mother. It is not possible. Let all river flow happily. Let all people be happy.

(ई) माध्यमभाषया उत्तरं लिखत । (२ तः १)

१. सर्कसस्वामी किमर्थं चिमणरावं प्रति आगत: ?
उत्तर :

The feast event of tiger, bear and cow was very popular in the circus. Its tickets were sold, but it was a big question mark before the circus owner, about how to present that show on that day. They wanted Chimanrao’s help for this. Chimanrao was the head of Balveerchamu, that is, the Scout Camp, thus everyone called him ‘Captain Sir’. The owner of the circus was asking for help. From his speech, Chimanrao learnt that the tiger and bear in the feast event were not real, but humans played the roles of tiger and bear. Both of them got into a quarrel and were unable to play their parts. The owner came to Chimanrao to request that two of the soldiers from the scout should be asked to play the tiger and bear only for that day.

सर्कसमध्ये वाघ, अस्वल आणि, गाय, यांच्या सहभोजनाचा अतिशय लोकप्रिय कार्यक्रम होता. त्याची तिकिटेही विकली गेली होती. पण त्या दिवशीच्या खेळात तो कसा दाखवायचा असा प्रश्न सर्कसवाल्यांसमोर होता. त्यासाठी त्यांना चिमणरावाची मदत हवी होती. चिमणराव बालवीरचमू. म्हणजे, स्काऊटच्या शिबिराचे प्रमुख होते, त्यामुळे त्यांना ‘कॅप्टनसाहेब’ म्हणत. सर्कसचे मालक त्यांची मदत मागत होते. त्यांच्या बोलण्यातून चिमणरावांना समजले की. सहभोजनातले वाघ आणि अस्वल खरेखुरे नव्हतेच, तर माणसेच वाघाची व अस्वलाची भूमिका वठवत. त्या दोघांचे भांडण झाले आणि त्यांना आपली सोंगे वठवणे अशक्य होते. चिमणरावांनी स्काऊटपैकी कोणत्याही दोन सैनिकांना त्या दिवसापुरते वाघ आणि अस्वलाचे काम करण्यास सांगावे ही विनंती करण्यासाठी सर्कसचे मालक चिमणरावांकडे आले होते.

२. भूमाता पृथुवैन्यं किम् उपाविशत् ?
उत्तर :
Mother earth advised king Pruthu to do agriculture because all the food, flowers and fruits etc., are inside the earth, means as obtained by fielding. So, she asked him to leave his bow and arrow, and start agriculture with the farmers of his kingdom to obtain all the good fruits.

तृतीयः विभागः – पद्यम् (१८ गुणाः) ।

प्रश्न ३.
(अ) १. पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। (३ तः २)

वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी
तथाप्यादाय वैदेहीं कुशली न गमिष्यसि । । १ । ।
उत्तमो नातिवक्ता स्यादधमो बहु भाषते ।
सुवर्णेन ध्वनिस्तादृश्या दृक्कांस्ये प्रजायते ।। २ ।।
अद्य यावद्धि ज्ञानाय वृत्तपत्रं पठेत्सदा ।
सर्वविधसुविधार्थं वाचनमुपकारकम् ।। ३ ।।

(क) पूर्णवाक्येन उत्तरं लिखत ।
वाचनं किमर्थम् उपकारकम् ?
उत्तर :
वाचनं सर्वविद्यासु विद्यार्थम् उपकारकम्।

(ख) विशेषण – विशेष्ययोः मेलनं कुरुत ।
उत्तर :
१. वृद्ध:जटायुः।
२. आयतलोचना वैदेही।

(ग) उत्तरपदं लिखत ।
१. स्यादधमो = स्यात् + ……………….
२. तथाप्यादाय तथा + ……………….
उत्तर :
१. स्यादधमो = स्यात् + अधमः।
२. तथाप्यादाय = तथा + अपि + आदाय।

२. पद्यांश पठित्वा जालरेखाचित्रं पूरयत ।
Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions 3
उत्तर :
Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions 12

(आ) माध्यमभाषया उत्तरं लिखत । (२ तः १)

१. विद्यानाम नरस्य ……………. इति श्लोक धारेण विद्यायाः महत्वं लिखत (विद्याया:)
उत्तर :
‘विद्याधनं सर्वधन प्रधानम्’ या सुभाषिताप्रमाणे विद्या हे मानवाजवळील सर्वात श्रेष्ठ धन आहे. हे धन नेहमी माणसाच्या सोबत असल्यामुळे माणसाला मोठेपणा प्राप्त होतो ।
विद्येशिवाय जीवन जगणे व्यर्थ आहे कारण विद्या माणसाला सतत मदत करते ही सम्पत्ती कोणी पण हिराऊन घेऊशकत नाही. विद्येमुळे धनसम्पत्ती, ऐश्वर्य तर निळतेच त्याशिवाय ती संकटापासूनही आपले संरक्षण करते. विद्या ही देशात व परदेशातही मानसन्मान मिळवून देते. विद्या सर्वश्रेष्ठ दैवत आहे विद्या मोक्षप्राप्तीचा मार्ग मोकळा करळे विद्या हे गुरुचा गुरु आहे. त्यामुळेच मनुष्य यश शिखरावर पोहचतो. विद्येशिवाय मनुष्य विवेक शून्य होतो.

२. मनुष्य स्वकर्मणा कीदृशं फलं लभते ?
उत्तर :
प्रत्येक मनुष्य आपल्या कर्मानुसार फळ भोगतो असे आपली शास्त्रे म्हणतात. यथा कर्मम् तथा फलम् संस्कृत साहित्यातील सुभाषिते त्रिकाल सत्य आहे. सुभाषितकार अगदी सोप्या भाषेत हीच गोष्ट सांगतो. त्यांच्या सघन ज्ञानाप्रमाणे जसे शेतकरी बी पेरतो तर त्या बीयांचे फळ मिळते. जर गहू पेरले तर गहूच वापते तसेच माणूस जर शुभ किंवा अशुभ कर्म करतो तर तो आपल्या कर्मानुसार फळ भोगतो.

(इ) पद्ये शुद्धे पूर्णे च लिखत (क, ख तः १ ग, घ, तः १)
१. (क) अयं न भक्तो ………………. निर्धनो वा ।।
अथवा
(ख) प्रथमवयसि ……………विस्मरन्ति ।।
उत्तर :
(क) अयं न भक्तो न च पूजको वा
घण्टां स्वयं नादयते तथापि।
धनं जनेभ्य: किल याचतेऽयं
न याचको वा न च निर्धनो वा।।
अथवा
(ख) प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
शिरसि निहितमरा नारिकेला नराणाम्।
ददति जलमनल्पास्वादमाजीवितान्तं
न हि कृतमुपकारं साधवो विस्मरन्ति।।

२. (ग) अल्पानामपि वस्तुनां ………….. मत्तदन्तिनः । ।
अथवा
(घ) उत्तमो नातिवक्ता ……………. प्रजायते ।।
उत्तर :
(ग) अल्पानामपि वस्तूनां संहतिः कार्यसाधिका।
तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः।।
अथवा
(घ) उत्तमो नातिवक्ता स्यादधमो बहु भाषते।
सुवर्णे न ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते।।

(ई) अन्वयं पूरयत ।
यदा अहं किञ्चिज्ज्ञ (तदा) (अहं) …………………. इव मदान्धः समभवम् । तदा मम मनः ……………… अस्मि’ इति अवलिप्तम् अभवत् । यदा ……………… सकाशात् किञ्चित् किञ्चित् अवगतम् तदा (अहं) ……………… अस्मि (इति ज्ञात्वा) में मदः ज्वरः इव व्यपगतः ।
उत्तर :
यदा अहं किज्चित्: (तदा) (अहं) द्विप: इव मदान्ध: संमभवम्। तदा मम मनः सर्वज्ञ: अस्मि इति अवलिप्तम् अभवत्। यदा बुधजन सकाशात् किज्चित् किज्चित् अवगतम् तदा (अहं) मूर्ख: अस्मि (इति ज्ञात्वा) मे मद: ज्वर: इव व्यपगतः।

प्रश्न ४.

3) माध्यमभाषया सरलार्थ लिखत (३ तः २)

१. आत्मौपम्यं समाश्रित्य मानवो मानवैः सह ।
यदा व्यवहरेल्लोके तदा मानवता भवेत् ।।
उत्तर :
1. When a person treats another person like himself in this world then humanity (can be seen).

२. वाल्मीकिव्यास बाणाद्या: प्राचीनाः कविपण्डिताः ।
तान् शिक्षयन्ति सततं ये सदा वाचने रताः ।।
उत्तर :
Valmiki, Vyas, Bana and other such poets and scholars of the past teach them who are engrossed in reading.

जे नेहमी वाचनात रमतात, त्यांना वाल्मीकी, बाण, व्यास वगैरे प्राचीन विद्वान् कवी सतत शिकवितात.

३. वाचनं ज्ञानदं बाल्ये तारुण्ये शीलरक्षकम् ।
वार्धक्ये दुःखहरणं हितं सद्ग्रन्थवाचनम् ।।
उत्तर :
Reading is knowledge giving in childhood, character-protector in youth, removal of sorrows during old age. Hence reading books is beneficial.

चतुर्थ: विभागः- लेखनकौशलम् (९ गुणाः)

(अ) धातुनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत (६ तः ४)

(क) १. रुच् ( आ. प.)
(ख) वि + तृ ( प.प. )
(घ) पत् (४ प. प.)
(च) कथ् (१० उ. प.)
(ग) दा- यच्छ् (उ. प.)
(छ) ऋते
उत्तर :
(क) शिक्षिकायै अनुशासनं रोचते।
(ख) धनिकः वस्त्राणि दरिद्रेभ्यः वितरति।
(ग) माता भिक्षुकाय अन्नं ददाति।
(घ) राजकुमारः अश्वात् पतति।
(च) अहं भवन्तं कथयामि।
(छ) धनात् ऋते जीवनं कठिनम्।

अथवा

प्रश्न ५.
संस्कृतानुवादं कुरुत। (६ तः ४)
१. रोहन स्वाताचे पुस्तक घरात शोधत आहे ।
Rohan searches own book in the house.
उत्तर :
रोहन : स्वपुस्तकं गृहे सन्विष्यति।

२. मी नेहमी दररोज भाजी संग पोकी खातो।
I eat chapaty with vegetables always.
उत्तर :
अहं सदा शाकेन सह रोटिकां खादामि ।

३. ललिता बाजारामध्ये छान शर्ट बघते ।
Lalita selects a beautiful shirt in the market.
उत्तर :
ललिता आपणात् सुन्दरं वस्त्रं चिनोति।

४. माझ्याकडून बगीच्यामधून फूल आणाय ।
A flower was brought by me from the garden.
उत्तर :
मया उद्यानात् कुसुमम् आर्नींतम्।

५. यशोदा दही घेऊन येते।
Yashoda brings the curd.
उत्तर :
यशोदा दधि आनयति।

६. हरिन वनात राहतात ।
Deers live in the forest.
उत्तर :
मृगाः वने वसन्ति।

(आ) ५/७ वाक्यात्मकं निबन्धं लिखत । (३ तः १)

१. मम प्रियः कविः
उत्तर :
नैकेः प्रथितयशोभिः कविभिः स्वेषां काव्यकृतिभिः संस्कृतभाषा अलङ्कृता । परं तेषु कविकुलगुरुः कालिदासः श्रेष्ठः इति मे मतम् ।
कालिदासेन ‘रघुवंशम्’, ‘कुमारसम्भवम्’ च इति द्वे महाकाव्ये विरचिते । तस्य ‘मेघदूतम्’, ‘ऋतुसंहारम्’, इति खण्डकाव्ये प्रसिद्धे। तेन ‘अभिज्ञानशाकुन्तलम्’, ‘मालविकाग्निमित्रम् इति नाटकानि । विरचितानि । कालिदासस्य उपमाकौशल्यम् अतीव चेतोहरि । अतः एव ‘उपमा कालिदासस्य’ उच्यते । कालिदासेन तुल्यः कविः ‘न भूतो न भविष्यति’ इति मे मतम् ।

२. मम प्रियं पुस्तकम् –
उत्तर :
लोकमान्यः बाल गङ्गाधर तिलकः भारतदेशस्य महान नेता आसीत् । ‘केशव’ इति तस्य जन्मनाम । सः १८५६ खिस्ताब्दे रत्नागिरीनगर्या जनिमलभत ।
बाल्यात् एव एषः कुशाग्रबुद्धिः सत्यप्रियः न्यायप्रियः च ।
स्वातन्त्र्यसंग्रामे तिलकमहाभागानां कार्यम् अतुलनीयं खलु ।
‘केसरी’, ‘मराठा’ इत्यादिभिः वृत्तपत्रैः तेन समाज प्रबोधितः । ब्रिटिशशासनेन एषः नैकवारं कारागृहे निक्षिप्तः । परं तस्य धैर्यं तथैव स्वातन्त्र्य प्राप्तेः प्रयत्नाः अखाण्डिता आसन् । ब्रह्मदेशे माण्डले कारागृहे तेन ‘गीतारहस्य’ नाम अभूतपूर्वः ग्रन्थः रचितः । भारतीयेभ्यः तेन स्वराज्यस्य मन्त्रः दत्तः स्वातन्त्र्यार्थं तेन कृतः प्रभूतः सङ्घर्ष: प्रेरणादायकः अस्ति ।।

३. मम प्रिय भाषा
उत्तर :
यद्यपि मराठीभाषा मम मातृभाषा अक्ति तथापि संस्कृतभाषा एवं मम् प्रिय भाषा संस्कृतभाषा सरसा सरला च । अष्टम्यां कक्षायां प्रवच्या अध्ययनं शालायां प्रारब्धम् । मया नैकानि मधुराणि स्तोत्राणि कण्ठस्थीकृतानि । संस्कृतभाषा न केवलं प्राचीना अपि तु समुद्धा संस्कृतभाषायां बहूनि गेयानि मधुराणि च सुभाषितानि । तथैव नैके शास्त्रीयाः ग्रन्थाः अपि सन्ति ।
परदेशीयाः अपि अस्याः अध्ययनार्थं अत्र आगच्छन्ति संगणकेषु अपि संस्कृतभाषा उपयुक्ता भवेत् इति मन्यते ।

अथवा

साहाय्यक-शब्दानाम् आधारेण ५ / ७ वाक्यात्मकं चित्रवर्णनं कुरुतत् ।
Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions 3
उत्तर :
Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions 12
चित्रवर्णनं ।
अथवा
१. अस्मिन् चित्रे सुन्दरम् उद्यानम् दृश्यते ।
२. पुरुष महिलाया सह उद्याने चलति ।
३. एक बालकः कन्दुकं क्षिपति ।
४. पर्वताः वृक्षाः च उद्यानशोभां वर्धयन्ति ।
५. बालकौ बालिकाः च कन्दुकेन क्रीडन्ति
६. प्रात: काले सूर्य : उदेति खगाः कूजन्ति च ।

पञ्चमः विभाग: – भाषाभ्यासः । (१७ गुणाः)

(अ) तालिकापूर्ति कुरुत ।

१. नामतालिका । (६ तः ४)
Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions 5
उत्तर :
Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions 13

२. सर्वनामतालिका । (६ तः ४)
Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions 6
उत्तर :
Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions 14

३. क्रियापदतालिका (६ तः ४)
Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions 7
उत्तर :
Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions 15

४. धातुसाधित विशेषण तालिका । (६ तः ४)
Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions 8
उत्तर :
Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions 16

(आ) निर्दिष्टाः कृती: कुरुत। (४ तः ३)

१. योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत। (५ तः ३)
(क) कर्मचारिगण: सप्ताहे ……………… अत्र आगच्छति । (०४ – आवृत्तिवाचक)
(ख) ……………… आसन्दे कोऽपि न उपविशति । (०८- क्रमवाचकः)
(ग) ……………… फलेषु एतत् उत्तमतमम्। (०५ – संख्यावाचक 🙂
(घ) अस्मिन् रेलस्थानके रेलयानं प्रतिदिनं …………….. आगच्छति । (०२ – आवृत्तिवाचक: )
उत्तर :
(क) कर्मचारिगणः सप्ताहे चतुर्वारम् अत्र आगच्छति।
(ख) अष्टमे आसन्दे कोऽपि न उपविशति।
(ग) पज्चसु फलेषु एतत् उत्तमतमम्।
(घ) अस्मिन् रेलस्थानके रेलयानं प्रतिदिन द्विवारम् आगच्छति।

२. समासानां तालिकापूर्ति कुरुत। (५ तः ३)
Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions 9
उत्तर :
Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions 17

३. समानार्थक शब्दान्/विरुद्धार्थकशब्दान् लिखत । (५ तः ३)
(क) सायक: = ………….
(ख) क्षिप्रम् = ………….
(ग) नृपः = ………….
(घ) प्रकाश: × ………….
(च) जीवनम् × ………….
उत्तर :
(क) सायक: = तीरः/बाणः।
(ख) क्षिप्रम् = शीघ्रम्।
(ग) नृप: = राजा।
(घ) प्रकाशः = अन्धकारः।
(च) जीवनम् = मृत्युः।

४. सूचनानुसार कृति कुरुत: (५ त ३)
(क) अम्बा पुत्रेण सह आपणं गच्छति। (वाच्य परिवर्तनं कुरुत)
(ख) सरला जलं पीत्वा अभ्यासं करोति । (त्वान्त अव्यय निष्कासयत )
(ग) कुम्भकारः एव घटान् वितरति स्म। (स्म निष्कायत)
(घ) भवती प्रतिदिनम् अत्रैव उपविश्य पठतु। (भवती स्थाने स्वं योजयत)
(च) सैनिक: देशं सेवते। (लृट्लकारे परिवर्तयत)
उत्तर :
(क) अम्बया पुत्रेण सह आपणः गम्यते।
(ख) सरला जलं पिबति अभ्यासं करोति च।
(ग) कुम्भकार: एव घटान् व्यतरत्।
(घ) त्वं प्रतिदिनम् अत्रैव उपविश्य पठ।
(च) सैनिक: देशं सेविष्यते।

षष्ठः विभागः – अपठितम् । (८ गुणाः)

प्रश्न ६.

(अ) गद्यांशं पठित्वा कृती: कुरुत। (६ तः ४)
अस्माकं जीवने यः समयः अतीतः सः तु गतः । अतः तस्य विषये चिन्ता न करणीया। अवशिष्टं जीवनं सार्थकं कुर्याम। दिने दिने स्वार्थः न्यूनः भवेत्, परार्थ: अधिकाधिकः भवेत् अस्मिन्नेव सुखस्य रहस्यमस्ति । “स्वस्मै स्वल्पं समाजाय सर्वस्वम्” इति उक्तेः अनुसारं जीवने एवं जीवनस्य सार्थकता अस्ति । एवं जगत् इतः अपि सुन्दरतरं भवेत्। जीवने लोकोपकारकं लक्ष्यं भवेत् । कालं निष्प्रयोजनम् व्यतीतं न कुर्मः तदा एव कार्यं साधयितुं शक्नुमः ।

उत्तर १.
१. पूर्णवाक्येन उत्तरत ।
जीवनस्य सार्थकता कदा भवति ?
उत्तर :
जीवने एव जीवनस्य सार्थकता भवति।

२. प्रातिपदिकं लिखत ।
(क) विषये
(ख) अस्माकं
उत्तर :
(क) विषय
(ख) अस्मद्

३. वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत ।
प्रतिदिनं स्वार्थ: अधिकः परार्थः न्यूनः च भवेत् ।
उत्तर :
प्रतिदिनं स्वार्थ: अधिकः परार्थ: न्यूनः च च भवेत्-इति असत्यम्

४. माध्यमभाषया सरलार्थं लिखत।
अस्माकं जीवने यः समयः अतीतः स तु गतः ।
उत्तर :
The time that has passed in our life, that is gone.

५. गद्यांशांत् विधिलिङ्ग लकारस्य १ क्रियापदं चित्वा लिखत ।
उत्तर :
भवेत्

६. कारक परिचयं कुरुत स तु गतः ।
उत्तर :
गत: तृतीया

(आ) १. पद्यांशं पठित्वा निर्दिष्टे कृतीः कुरुत ।

आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने ।
जन्मान्तर सहस्रेषु दारिद्र्यं नोपजायते ।।
(क) पूर्णवाक्येन उत्तरत। (२ तः १)
(१) आदित्यस्य नमस्कारा कदा करणीया: ?
(२) आदित्यस्य नमस्कारै किम् नोपजायते ?
१. आदित्यस्य नमस्कारा: दिने दिने करणीयाः।
२. आदित्यस्य नमस्कारै: दारिद्र्यं नोपजायते।

(ख) विरुद्धार्थं लिखत ।
(१) दिनम् ……………. ।
दिनम् × रात्रि: / निशा।

२. पद्यांशं पठित्वा जालरेखाचित्रं पूरयत ।

माधुर्यमक्षरव्यक्ति: पदच्छेदस्तु सुस्वरः ।
धैर्य लयसमर्थ च षडेते पाठका गुणाः ।।
Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions 10
उत्तर :
Maharashtra Board Class 10 Sanskrit Sample Paper Set 2 with Solutions 18

SSC Maharashtra Board Sanskrit Question Paper with Solutions

Leave a Comment