Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 1 with Solutions

Maharashtra Board SSC Class 10 Sanskrit Composite Sample Paper Set 1 with Solutions Answers Pdf Download.

Maharashtra Board Class 10 Sanskrit Composite Model Paper Set 1 with Solutions

प्रथमः विभाग:- सुगमसंस्कृतम् (६ गुणाः)

प्रश्न १.

(अ) चित्रं दृष्ट्वा नामानि लिखत । (४ तः २)
Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 1 with Solutions 1
उत्तर:
(१) मधुरा
(२) चिनोति
(३) रन्ध्रिका
(४) शाटिका

(आ) सङ्ख्या: अक्षरैः / अङ्कः लिखत । (३ तः २)

१. ४५
उत्तर:
४५ – पञ्चत्वारिंशत्

२. त्रिंशत्
उत्तर:
त्रिंशत् – ३०

३. ९१
उत्तर:
९१ – एकनवतिः

Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 1 with Solutions

(इ) समय-स्तम्भमेलनं कुरुत ।

१. चतुर्वादनम् २.१०
२. सार्धं षड्वादनम् ४.००
६.३०

उत्तर:

(१) चतुर्वादनम् ४.००
(२) सार्ध षड्वादनम् ६.३०

द्वितीयः विभाग:- गद्यम् । (१४ गुणाः)

प्रश्न २.

(अ) गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत ।

भूपालः पृथुवैन्यः नाम धरायां प्रथमः अभिषिक्त सम्राट् । प्रयागक्षेत्रे पृथुनृपस्य राजधानी आसीत्। राज्याभिषेकसमये चारणाः पृथुनृपस्य स्तुतिं गातुमुत्सुकाः । तदा पृथुः आज्ञापयत्, “तिष्ठन्तु चारणाः ! यावत् मम सद्गुणाः न प्रकटीभवन्ति तावदहं न स्तोतव्यः । स्तवनं तु ईश्वरस्यैव भवेत्।” स्तुतिगायकाः पृथुनृपस्य एतादृशीं निःस्पृहतां ज्ञात्वा प्रसन्नाः अभवन् ।

एकदा पृथुराज: स्वराज्ये भ्रमणम् अकरोत्। भ्रमणसमये तेनं दृष्टं यत् प्रजाः अतीव कृशाः अशक्ताश्च ताः प्रजाः पशुवज्जीवन्ति । | निकृष्टान्नं खादन्ति । तद् दृष्ट्वा राजा चिन्ताकुलः जातः । तदा पुरोहितोऽवदत्, “हे राजन्, धनधान्यादि सर्वं वस्तुजातं वस्तुतः वसुन्धरायाः उदर एव वर्तते । तत्प्राप्तुं यतस्व ।”

१. अवबोधनम् । (३ तः २)

(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
पृथुवैन्य: स्वप्रजाः दृष्ट्वा चिन्ताकुल: जात: यत: ……..।

१. तस्य प्रजाजनाः परस्परं वादविवादं कुर्वन्ति ।
२. तस्य प्रजाजनाः पशुवत् जीवन्ति ।
उत्तर:
पृथुवैन्य: स्वप्रजाः दृष्ट्वा चिन्ताकुलः जातः यतः तस्य प्रजाजना: पशुवत् जीवन्ति ।

(ख) कः कं वदति ? ” तिष्ठन्तु चारणाः।”
उत्तर:
“तिष्ठन्तु चारणाः” इति पृथुः चारणान् वदति ।

(ग) पूर्णवाक्येन उत्तरं लिखत वसुन्धरायाः उदरे किं वर्तते ?
उत्तर:
वसुन्धरायाः उदरे धनधान्यादि सर्वं वस्तुजातं वर्तते ।

२. शब्दज्ञानम् । (३ तः २)

(क) पूर्वकालवाचक धातुसाधित-त्वान्त-अव्यये चित्वा लिखत ।
उत्तर:
पूर्वकालवाचक धातुसाधित-त्वान्त-अव्यये ज्ञात्वा दृष्ट्वा ।

(ख) गद्यांशात् विशेषण् – विशेष्य मेलनम् कुरुत ।

१. विशेषणम् – सद्गुणाः, कृशा:, निकृष्टम्
१. विशेष्यम् – प्रजाः, अन्नम्
उत्तर:
१. कृशाः प्रजाः ।
२. निकृष्टम्-अन्नम् ।

(ग) सन्धिविग्रहं कुरुत ।

१. अशक्ताश्च = ____ + ____ ।
उत्तर:
अशक्ताश्च = अशक्ताः + च ।

(आ) गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत ।

अर्णवः – परमाणुः नाम किम् ?
पिता – अस्तु । कथयामि । मुष्टिमात्रान् तण्डुलान् महानसतः आनय ।
अर्णवः – (तथेति उक्त्वा पाकगृहात् तण्डुलान् आनयति ।) स्वीकरोतु, तात ।
पिता – अधुना इमं तण्डुलं विभज ।
अर्णवः – तात, कियान् लघुः अस्ति एषः । पश्यतु, एतस्य भागद्वयं यथाकथमपि कृतं मया ।
पिता – इतोऽपि लघुतरं भागं कर्तुं शक्यते वा ?
अर्णवः – यदि क्रियते तर्हि चूर्णं भवेत् तस्य ।
पिता – सम्यग् उक्तं त्वया। यत्र एतद् विभाजनं समाप्यते, यस्मात् सूक्ष्मतरं भागं प्राप्तुं न शक्यते सः एव परमः अणुः।
अर्णवः – द्रव्यस्य अन्तिम घटक: मूलं तत्वं च परमाणुः, सत्यं खलु ?
पिता – सत्यम्, अयंखलु कणादमहर्षेः सिद्धान्तः । अपि जानासि ? परमाणुः द्रव्यस्य मूलकारणम् इति तेन महर्षिणा प्रतिपादितम् । तदपि प्रायः ख्रिस्तपूर्वं पञ्चमे षष्ठे वा शतके ।
अर्णवः – तात, महर्षिणां कणादेन किं किम् उक्तं परमाणुविषये ? वयं तु केवलं तस्य महाभागस्य नामधेयम् एव जानीमः ।
पिता – कणादमुनिना प्रतिपादितम् — परमाणुः अतीन्द्रियः, सूक्ष्मः, निरवयवः, नित्य:, स्वयंः व्यावर्तकः च । ‘वैशेषिकसूत्राणि’ इति स्वग्रन्थे तेन परमाणोः व्याख्या कृता ।

Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 1 with Solutions

२. अवबोधनम् । (३ तः २)

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।

१. अणुभ्यः ____ परमाणवः । (सूक्ष्मतरा: / स्थूलतरा:)
उत्तर:
अणुभ्यः सूक्ष्मतराः परमाणवः ।

२. ____ भागद्वयं यथाकथमपि कृतं मया। (परागकणानां / तण्डुलस्य)
उत्तर:
तण्डुलस्य भागद्वयं यथाकथमपि कृतं मया ।

(ख) पूर्णवाक्येन उत्तरं लिखत ।
महर्षिणा कणादेन परमाणुविषये किं प्रतिपादितम् ?
उत्तर:
परमाणुः अतीन्द्रियः, सूक्ष्म, निरवयवः, नित्य:, स्वयं व्यावर्तकः च भवति, इति महर्षिणा कणादेन प्रतिपादितम् ।

(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत |
द्रव्यस्य प्रथम घटक: मूलं तत्वं च परमाणुः ।
उत्तर:
द्रव्यस्य प्रथमः घटक: मूलं तत्वं च परमाणुः = सत्यम् ।

२. पृथक्करणम् ।
जालरेखाचित्रं पूरयत ।
Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 1 with Solutions 2
उत्तर:
Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 1 with Solutions 5

(इ) गद्यांशं पठित्वा सरलार्थं लिखत (२ तः १)

१.
शक्रः – महत्तरां भिक्षां याचे ।
कर्णः – महत्तरां भिक्षां भवते प्रदास्ये । गोसहस्रं ददामि ।
शक्र: – गोसहस्रमिति ? मुहूर्तकं क्षीरं पिबामि । नेच्छामि कर्ण, नेच्छामि ।
कर्णः – किं नेच्छति भवान्? अपर्याप्तं कनकं दास्यामि ।
शक्रः – गृहीत्वा गच्छामि । नेच्छामि कर्ण, नेच्छामि ।
उत्तर:
Indra / Shakra – – I beg for a Great thing.
Karna – I’ll give you a Great thing.
I’ll give you one thousand cows.
Indra – What! A thousand cows? I’ll drink unmeasurable milk. (But) Oh Karna! I do’not want (this). I don’t want (this)
Karna – What do you want? I shall give you inadequate gold.
Indra – I’ll take and go. (But) Oh Karna! I don’t want (this). I don’t want (this)

२. नदी (विपाद्) – किम् ? एषः मर्त्य माम् माता इति सम्बोधयति ?
नदी (शुतुद्री) – कथं माता न करोति साहाय्यं स्वपुत्रस्य ? साधु मानवश्रेष्ठ साधु ! किन्तु, कच्चित् तव वंशजाः मनुजाः तवेदं वचनं विस्मरिष्यन्ति ?
विश्वामित्र: – न हि मातः, नैतत् शक्यम् ।
उत्तर:
River (Vipat) – What? Did this mortal being exclaims mother to me?
River (Sutudri) – Why this mother will not help her own child / son? Oh greatest of all being, alright. But, sometime your (next) generation people will forget all your sayings?

(ई) माध्यमभाषया उत्तरं लिखत । (२ तः १)
१. काकेन कः उपायः उक्तः ?
२. शङ्करः मातरं सन्यासस्य महत्त्वं कथम् अवबोधयत ?
उत्तर:

The story “व्यसने मित्र परीक्षा” from the Hitopadesh” by Pandit Narayan underscores the adage that a friend’s loyalty is truly tested during calamities. In this tale, a crow, the steadfast companion of a deer, rushes to its aid when the deer is ensnared by traps laid by the owner of a field. Observing the deer’s plight, the crow devises a cunning plant.

It advises the deer to inflate its belly and feign death, remaining motionless. The crow predicted that the field owner, believing the deer to be dead, would remove the net. At that moment, the deer was to swiftly rise and escape. This wise and loyal crow thus exemplifies true friendship by standing by the deer in a time of great peril, ingeniously aiding its escape.

हितोपदेशातून काढलेल्या ‘व्यसने मित्रपरीक्षा’ या कथेत जाल्यात अडकलेल्या हरणाला त्याच्या विश्रासू साथीदार कावल्याने एक हुशार टिप दिली आहे. कावल्याने हरणाला युक्ती दाखवली तेव्हा शेतमालक सकाळीच येत होता. “जालीत पडून राहा आणि मृत झाल्यासारखे तुमचे पाय स्थिर ठेवा तो हरणाला म्हणाला. मी रडायला लागताच उठून पळा. ”

तृतीयः विभागः पद्यम् (१० गुणाः)

प्रश्न ३.

(अ) पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत (५ तः ४)

तावद् भयाद्धि भेतव्यं यावद् भयमनागतम् ।
आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ।।
वाचनं ज्ञानदं बाल्ये तारुण्ये शीलरक्षकम् ।
वार्धक्ये दुःखहरणं हितं सद्ग्रन्थवाचनम् ।।
वैद्यराज नमस्तुभ्यं यमराजसहोदर ।
यमस्तु हरति प्राणान् त्वं तु प्राणान् धनानि च ।।
सर्वधर्मान् परित्यज्य भज मानवतां ध्रुवम् ।
एषोऽभ्युदयकृत् पन्थाः तथा श्रेयस्करोऽपि च ।।

(क) पूर्णवाक्येन उत्तरं लिखत ।
नरः कदा यथोचितं कुर्यात् ।
उत्तर:
आगतं भयं वीक्ष्य नरः यथोचितं कुर्यात् ।

Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 1 with Solutions

(ख) विशेषण – विशेष्ययो मेलनं कुरुत !

१. सद्ग्रन्थवाचनं आगतम्
२. भयम् अहितम्
हितम्

उत्तर:
१. आगतं भयम् ।
२. हितम् – सद्ग्रन्थवाचनम् ।

(ग) पद्यांशात् रेखाचित्रं पूरयत ।
Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 1 with Solutions 3
उत्तर:
Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 1 with Solutions 7

(घ) २ सप्तमीविभक्त्यन्त्य पदे लिखत ।
उत्तर:
सप्तमीविभक्त्यन्त्य पदे – बाल्ये / तारुण्ये/ वार्धक्ये |

(च) सन्धिविग्रहं कुरुत ।
भयाद्धि = ____ + _____।
उत्तर:
भयाद्धि भयात् + हि

(आ) पद्ये शुद्धे पूर्णे च लिखत । (३ तः २)

१. आत्मनो मुखदोषेण ____ साधनम् ।।
उत्तर:
आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ।।

२. उत्तमो नातिवक्ता ____ प्रजायते ।।
उत्तर:
उत्तमो नातिवक्ता स्यादधमो बहु भाषते ।
सुवर्णेन ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते ।।

३. रामाभिषेके ____ ठठं ठः ।।
उत्तर:
रामाभिषेके जलमाहरन्त्या हस्तात् सृतो हेमघटो युवत्याः ।
सोपानमार्गेण करोति शब्दं ठंठं ठठं ठं ठठठं ठठं ठः ।।

(इ) माध्यमभाषया सरलार्थ लिखत । (२ तः १)

१. वाल्मीकिव्यासबाणाद्या: प्राचीना: कविपण्डिता: ।
तान् शिक्षयन्ति सततं ये सदा वाचने रताः ।।
उत्तर:
Valmiki, Vyasa, Bana etc ancient poet-scholars always teaches them, who are always engrossed in reading.

२. एकीभूय यथा सर्वे वर्णा गच्छन्ति शुक्लताम् ।
तथा सम्भूय शंसन्ति धर्मा मानवतागुणम् ।।
उत्तर:
Just as, all colours coming together attain whiteness likewise, all is praise the humanity together.
ज्याप्रमाणे सर्व रंग शुभ्रतेकडे जातात त्याप्रमाणे, सर्व धर्म (अद्येर) मानवताधर्माची प्रशंसा करतात ।

चतुर्थः विभाग:- भाषाभ्यासः (१० गुणाः)

प्रश्न ४.

(अ) पृथक्करणं कुरुत। (५ तः ४)
Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 1 with Solutions 4
उत्तर:

नाम सर्वनाम क्रियापदम् धातुसाधितविशेषणम्
रथैः कस्मै अददात् क्रुद्धः
दृश्यम्

(आ) निर्दिष्टाः कृतीः कुरुत । (४ तः २ )

१. सङ्ख्या / क्रम / आवृत्तिवाचकस्य योग्यं पर्यांयं चित्वा वाक्यं पुनर्लिखत । (३ तः २)

(क) भोजने _____ रसाः भवन्ति। (षष्ठ: / षड्)
उत्तर:
भोजने षड् रसाः भवन्ति ।

(ख) ____ भवने योगेश निवसति । (द्वितीये / द्वितीय:)
उत्तर:
द्वितीये भवने योगेश निवसति ।

(ग) सप्ताहे ____ संस्कृतवर्ग: भवति । (तृतीयं / त्रिवारं)
उत्तर:
सप्ताहे त्रिवारं संस्कृतवर्गः भवति ।

२. समास विग्रहानां समासनामभिः मेलनं कुरुत। (६ तः ४)
tablee 7
समासविग्रहः – समासनाम
१. मृगः च शृगालः च । – (अ) षष्ठी तत्पुरुष
२. प्रयागं नाम क्षेत्रम् । – (आ) बहुव्रीहि
३. कल्याणं करोति इति । – (इ) तृतीया तत्पुरुष
४. विद्यया विहीनः । – (ई) इतरेतर द्वन्द्व
५. पुस्तकस्य पठनम् । – (उ) उपपद तत्पुरुष
६. महान् भागः यस्य सः । – (ऊ) कर्मधारय
उत्तर:
tablee 11
१. मृगः च शृगालः च – इतरेतर द्वन्द्व
२. प्रयागं नाम क्षेत्रम् – कर्मधारय ।
३. कल्याणं करोति इति – उपपद तत्पुरुष ।
४. विद्यया विहीनः – तृतीया तत्पुरुष ।
५. पुस्तकस्य पठनम् – षष्ठीतत्पुरुष ।
६. महान् भागः यस्य सः – बहुव्रीहि ।

३. समानार्थक शब्दान्/विरुद्धार्थकशब्दान् लिखत । (४ तः २)

(क) रासभ: = _____।
उत्तर:
रासभ = गर्दभः ।

(ख) विदेश: × ____
उत्तर:
विदेश × स्वदेशः ।

(ग) शब्दः = ____।।
उत्तर:
शब्दः = ध्वनिः ।

(घ) बहूनि : × ____
उत्तर:
बहूनि × अल्पः ।

Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 1 with Solutions

४. योग्यं पर्यायं चिनुत । (३ तः २)

(क) धर्मा: मानवतागुणं शंसन्ति। (कर्तृवाच्यम् / कर्मवाच्यम्)
उत्तर:
धर्माः मानवतागुणं शंसन्ति । कर्तृवाच्यम् ।

(ख) त्वम् इदानीमेव संन्यासं _____। (स्वीकरोतु / स्वीकुरु)
उत्तर:
त्वम् इदानीमेव संन्यासं स्वीकुरु ।

(ग) शुद्धं पर्यायं चिनुत । (४ त: २)

१. ____ पुरुषं तु मित्राणि अपि त्यजन्ति। (निर्धन / निर्धनं)
उत्तर:
निर्धनं पुरुषं तु मित्राणि अपि त्यजन्ति ।

२. उद्याने विस्तीर्णा: ____ सन्ति। (वृक्षेण/वृक्षा:)
उत्तर:
उद्याने विस्तीर्णाः वृक्षाः सन्ति ।

३. ____ कथायाः पुस्तकं पठावः । (तौ / आवाम्)
उत्तर:
आवां कथायाः पुस्तकं पठावः ।

४. ____ विद्यालयं गच्छतः। (छात्रात्/छात्रौ)
उत्तर:
छात्रौ विद्यालयं गच्छतः ।

(इ) विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत । (४ तः २)

१. दा- यच्छ् (१ प.)
उत्तर:
वृक्ष: जनेभ्यः छायां यच्छति/ ददाति ।

२. परित:
उत्तर:
विद्यालयं परितः क्रीडाङ्गणं वर्तते ।

३. वि + तृ (१ प. )
उत्तर:
वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे ।

४. सह
उत्तर:
क्षुद्रबुद्धिः मृगेण सह् मृगस्य निवासस्थानं गतः ।

SSC Maharashtra Board Sanskrit Question Paper with Solutions

Leave a Comment