Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 2 with Solutions

Maharashtra Board SSC Class 10 Sanskrit Composite Sample Paper Set 2 with Solutions Answers Pdf Download.

Maharashtra Board Class 10 Sanskrit Composite Model Paper Set 2 with Solutions

प्रथमः विभाग:–सुगमसंस्कृतम् । (०६ गुणाः)

प्रश्न १.

(अ) चित्रं दृष्ट्वा नामानि लिखत । (४ तः ३)
Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 2 with Solutions 1
उत्तर:
(१) युतकम् ।
(२) पाथेयपात्रम् ।
(३) धौतवस्त्रम् ।
(४) स्मृतिशलाका ।

(आ) संख्या अक्षरैः / अङ्कैः वा लिखत । (३ तः २)

१. ७२
उत्तर:
द्विसप्ततिः

२. षष्टिः
उत्तर:
६०

३. १६
उत्तर:
षोडश

Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 2 with Solutions

(इ) समयस्य स्तम्भमेलनं कुरुत ।

१. पञ्चत्रिंशदधिक-द्वादशवादनम् ०३:३०
२. सार्ध-त्रिवादनम् १२:३५
०८.३५

उत्तर:

(१) पञ्चत्रिंशदधिक-द्वादशवादनम् १२:३५
(२) सार्ध – त्रिवादनम् ०३:३०

द्वितीयः विभाग:- गद्यम् । (१४ गुणाः)

प्रश्न २.
(अ) गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत ।

भारतस्य दक्षिणदिशि केरलप्रदेशे आलुवा नगरस्य समीपं ‘ कालडि’ नाम ग्रामः । सः ग्रामः पूर्णानदीतीरे वर्तते। तत्र जगद्गुरोः शङ्कराचार्यस्य जन्म ख्रिस्ताब्दे अष्टमे शतके अभवत्। तस्य पिता शिवगुरुः मात्रा आर्याम्बा चास्ताम् । बाल्ये एव तस्य पिता शिवगुरुः दिवङ्गत: । तस्माद् मातैव पुत्रस्य पालनम् अकरोत्। पञ्चमे वयसि उपनीतः सः पठनार्थं गुरुमुपागच्छत् । तंत्र वेद-वेदाङ्गानि विविधशास्त्राणि च असाधारणवेगेन बालकोऽयम् अधीतवान्। पठनादिकं समाप्य शङ्कर गृहं प्रत्यागतवान् । गृहं प्राप्य मातृसेवाम् आरभत च। माता आर्याम्बा पुत्रस्य विवाहविषये सदैव चिन्तयति स्म। परन्तु मनसा वचसा कर्मणा च विरक्तः शङ्कर सन्यासार्थम् अनुमतिं प्रार्थयत । शङ्करस्य ऐहिकविषयेषु अरुचिं दृष्टवा आर्याम्बा चिन्तामग्ना जाता।

१. अवबोधनम् । (३ तः २)

(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
आर्याम्बा चिन्तामग्ना जाता यतो हि …….।
१. सा तस्याः पुत्रस्य ऐहिकविषयेषु अरुचिं पश्यति ।
२. सा तस्याः पुत्रस्य विवाहविषये अधिकं चिन्तयति ।
उत्तर:
आर्याम्बा चिन्तामग्ना जाता यतो हि सा तस्याः पुत्रस्य ऐहिकविषयेषु अरुचिं पश्यति ।

(ख) कः कं वदति ? “संन्यासार्थम् अनुमतिं ददातु।”
उत्तर:
“संन्यासार्थम् अनुमतिं ददातु।”
इति शङ्करः आर्याम्बां वदति / प्रार्थयति / निवेदयति ।

(ग) पूर्णवाक्येन उत्तरं लिखत ।
जगद्गुरोः शङ्कराचार्यस्य जन्म कदा अभवत् ?
उत्तर:
जगद्गुरोः शङ्कराचार्यस्य जन्म ख्रिस्ताब्दे अष्टमे शतके अभवत् ।

२. शब्दज्ञानम् । (३ तः २)

(क) अव्यये चित्वा लिखत ।
उत्तर:
तत्र / एव / च

(ख) विशेषण विशेष्यस्य मेलनं गद्यांशात् कुरुत ।
१. विशेषणं विरक्तः, पञ्चमे, अष्टमे ।
२. विशेष्यम् – वयसि शङ्कर ।
उत्तर:
(१) विरक्तः – शङ्करः ।
(२) पञ्चमे – वयसि ।

(ग) सन्धिविग्रहं कुरुत ।
बालकोऽयम् = ____ + ____ ।
उत्तर:
बालकोऽयम् – बालकः अयम् ।

(आ) गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत ।

अर्णवः जपाकुसुमं गृहीत्वा प्रविशति । तस्य पिता विज्ञानस्य प्राध्यापकः । सः पुस्तकपठने मग्नः । तस्य पार्श्वे उत्पीठिकायां सूक्ष्मेक्षिका वर्तते ।)
अर्णव- पितः अस्माकम् उद्यानाद् जपाकुसुमम् आनीतं मया । कियन्तः सूक्ष्माः तस्य परागकणाः ।
पिता- सूक्ष्मेक्षिकया पश्य, तेषां कणानां रचनाम् अपि द्रष्टुं शक्नोषि ! (अर्णव तथा करोति ।)
पिता- किं दृष्टं त्वया ?
अर्णव – पितः, अद्भुतं तत् । सूक्ष्मकणेषु तस्य अङ्गानि दृश्यन्ते ।
पिता- अर्णव, एतानि पुष्पस्य अङ्गानि त्वं सूक्ष्मेक्षिकया द्रष्टुं शक्नोषि । परन्तु एतद् विश्व परमाणुभ्यः निर्मितम् । ते परमाणवः तु सूक्ष्मेक्षिकया अपि न दृश्यन्ते ।
अर्णव- परमाणुः नाम किम् ?
पिता- अस्तु । कथयामि । मुष्टिमात्रान् तण्डुलान् महानसतः आनय ।
अर्णव- (तथेति उक्त्वा पाकगृहात् तण्डुलान् आनयति । ) स्वीकरोतु, तात ।
पिता – अधुना इमं तण्डुलं विभज ।
अर्णव- तात, कियान् लघुः अस्ति एषः । पश्यतु, एतस्य भागद्वयं यथाकथमपि कृतं मया ।
पिता- इतोऽपि लघुतरं भागं कर्तुं शक्यते वा ?
अर्णव- यदि क्रियते तर्हि चूर्णं भवेत् तस्य ।

१. अवबोधनम् (३ तः २)

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।

१. अस्माकम् उद्यानात् ____ आनीतं मया। (कमलपुष्पम् / जपाकुसुमम्)
उत्तर:
अस्माकम् उद्यानात् जपाकुसुमम् आनीतं मया ।

२. एतद् विश्वं ____ निर्मितम्। (परमाणुभ्यः/ वस्तुभ्यः)
उत्तर:
एतद् विश्वं परमाणुभ्यः निर्मितम् ।

(ख) पूर्णवाक्येन उत्तरं लिखत ।
पिता अर्णवं किम् आनेतुम् कथयति ?
उत्तर:
पिता अर्णवं मुष्टिमात्रान् तण्डुलान् आनेतुं कथयति ।

Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 2 with Solutions

(ग) वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत ।
१. अर्णवस्य पिता विज्ञानस्य प्राध्यापकः ।
२. जालरेखाचित्रं पूरयत ।
Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 2 with Solutions 2
उत्तर:
अर्णवस्य पिता विज्ञानस्य प्राध्यापकः । सत्यम् ।
Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 2 with Solutions 6

(इ) गद्यांशं पठित्वा सरलार्थं लिखत । (२ तः १)

१. नदी (विपाट्) – कः खलु एषः मानवः ? अस्मान् किमर्थं वन्दते स्तौति च ? आर्य, किन्नामा भवान् ? कस्माद् अस्मान् आह्वयति ?
विश्वामित्र: – अयि मातः, विश्वामित्रोऽहम्। दूरतः आयातः रथैः शकटैः च वयं सर्वे परतीरं गन्तुं समुत्सुकाः ।

अथवा

२. वैखानसः – (राजानम् अवरुध्य) राजन् ! आश्रममृगोऽयं, न हन्तव्यः । आशु प्रतिसंहर सायकम् । राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम् ।
दुष्यन्तः – प्रतिसंहृतः एष: सायक: । (यथोक्तं करोति ) ।
उत्तर:
१. River (Vip\(\overline{\mathbf{a}}\)t) – Indeed, who is this man? Why does he bows down to us and praises us? Oh! good person, what is your name? Why do you call us?
Vishv\(\overline{\mathbf{a}}\)mitra – Oh mother! I am Vishv\(\overline{\mathbf{a}}\)mitra. I came from a far-land by chariots and carts. All of us are eager to go to the other bana (of this river).

or

२. Vaikh\(\overline{\mathbf{a}}\)nas (to the king) Oh king! This is hermitage’s deer. He is not to be killed. (Please) put back your m chariot. The weapon of king are for protection of the paired, and not to kill innocent being.
Duśyant—The chariot is put back. (Does as said)

(ई) माध्यम भाषया उत्तरं लिखत । (२ तः १)

१. उत्तममित्रे के गुणाः भवेयुः ?
उत्तर:
What are the qualities of good friends?

२. शक्रस्य कपटं विशदीकुरुत ।
उत्तर:

शक्रस्य कपटं निशदीकुरुत ।
Arjun was Indra’s son. Indra realizes that if Arjuna is not to be defeated by Karna, in the battle, then karna has to be deprived of his congenital gift of immortality (armour of and earnings). He approaches karna, in the disguise of a monk-beggar, after deciding to take disadvantage of his well-known charity. He tells Karna, that he expected big aims: yet, he does not diclose, what exactly he wanted.

After Karna pays obeisance, he skips the usual etiquette of blessing as: let your fame evers last like the sun, moon, Himalaya and the ocean.’ Instead, he blesses him unusually as: let your fame ever last like the sun, moon, Himalaya and the ocean.’ Thus he succeeds in hiding his malicious intension.

He declins variojs gifts offered by Karna finally, Karna offers his armour and earnings. At that Indra, Impatienthy responds: Give, give. In this way Indra’s malicious intension and Karna’s noble generosity has emerged.

तृतीयः विभाग:-पद्यम् । ( १० गुणाः)

प्रश्न ३.

(अ) पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। (५ तः ४)

1 अयं न भक्तो न च पूजको वा
घण्टा स्वयं नादयते तथापि ।
धनं जनेभ्यः किल याचतेऽयम्
न याचको वा न च निर्धनो वा ।।

1 यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः ।
सुकृते दुष्कृते वाऽपि तादृशं लभते फलम्।।
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।
तृणैर्गुणत्वमापन्नैर्बध्यन्ते मन्तदन्तिनः ।।

(क) पूर्णवाक्येन उत्तरं लिखत ।
केषां संहतिः कार्यसाधिका वर्तते ?
उत्तर:
अल्पानां वस्तूनां संहतिः कार्यसाधिका वर्तते ।

(ख) विशेषणविशेष्य- मेलनं कुरुत (३ तः २)
Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 2 with Solutions 3
उत्तर:
यादृशं – बीजम् ।
अल्पानां – वस्तूनाम् ।
तादृशं – फलम् ।

(ग) पद्यांशात् रेखाचित्रं पूरयत ।
Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 2 with Solutions 4
उत्तर:
प्रहेलिकायाम्
Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 2 with Solutions 7

(घ) तृतीया बहुवचनान्त पदे लिखत ।
उत्तर:
तृतीया बहुवचनान्तपदे – तृणैः, आपन्नैः ।

(च) ‘बध्यन्ते’ अत्र क : लकार : ?
उत्तर:
बध्यन्ते – अत्र लट्लकारः

(आ) श्लोकौ शुद्धी पूर्णौ च लिखत । (३ तः २)

१. आत्मनो मुखदोषेण ______ – सर्वार्थसाधनम् ।।
उत्तर:
आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ।।

२. कं संजघान ____ शीतम् ।।
उत्तर:
कं संजघान कृष्णः का शीतल वाहिनी गङ्गा ।
के दारपोषणरताः कं बलवन्तं न बाधते शीतम् ।।

Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 2 with Solutions

३. उत्तमो नातिवक्ता ____ प्रजायते ।।
उत्तर:
उत्तमो नातिवक्ता स्यादधमो बहु भाषते ।
सुवर्णेन ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते ।।

(इ) माध्यमभाषया सरलार्थं लिखत । (२ तः १)

१. वाचनं ज्ञानदं बाल्ये तारुण्ये शीलरक्षकम् ।
वार्धक्ये दुःखहरणं हितं सद्ग्रन्थवाचनम् ।।
उत्तर:
Reading gives knowledge in childhood, protects character in youth and removes sadness in old age. Reading good books beneficial.

वाचन लहानपणात ज्ञान देणारे, तरूणपणी चारित्र्याचे संरक्षण करणारे, व म्हातारपणात दुःख दूर करणारे आहे. ( म्हूणेन) चांगल्या पुस्तकांचे वाचन हितावह असते.

२. सर्व व्याप्नोति सलिलं शर्करा लवणं यथा ।
एवं मानवताधर्मो धर्मान् व्याप्नोति सर्वथा ।।
उत्तर:
As water dissolves both sugar and salt. Likewise, humanity sustain all religions.

चतुर्थः विभाग:- भाषाभ्यासः । (१० गुणाः) 

प्रश्न ४.

(अ) पृथक्करणं कुरुत । (५ तः ४)
Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 2 with Solutions 5
उत्तर:
Maharashtra Board Class 10 Sanskrit Composite Sample Paper Set 2 with Solutions 8

(आ) निर्दिष्टाः कृती: कुरुत। (४ तः २)

१. सख्या / क्रम / आवृत्तिवाचकस्य योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत । (३ तः २ )

(क) ____ अट्टे मम मित्रं निवसति । (प्रथम / प्रथमे)
उत्तर:
प्रथमे अट्टे मम मित्रं निवसति ।

(ख) प्रत्येक मासे ____ एकादशीव्रतं भवति। (द्विवारं / द्वितीयम्)
उत्तर:
प्रत्येकमासे द्विवारं एकादशीव्रतं भवति ।

(ग) संस्कृते ____ विभक्तयः सन्ति । (सप्तमी / सप्त)
उत्तर:
संस्कृते सप्त विभक्तयः सन्ति ।

२. समासविग्रहानां समासनामभिः सहमेलनं कुरुत। (६ त: ४)

समासविग्रहः समासनाम
(१) गृहम् एव मन्दिरम् बहुव्रीहि:
(२) परागस्य कणाः अव्ययीभावः
(३) कृष्णा: काका: षष्ठी तत्पुरुष
(४) मूषक वाहनं यस्य सः उपमान- उपमेय कर्मधारय
(५) विद्यया विहीनः तृतीया तत्पुरुष
(६) आनन्देन सह विशेषण – विशेष्य कर्मधारय

उत्तर:
(१) ग्रहम् एव मन्दिरम् – उपमान- उपमेय कर्मधारय
(२) परागस्य कणाः – षष्ठी तत्पुरुष
(३) कृष्णा: काका: – विशेषण – विशेष्य कर्मधारय ।
(४) मूषक वाहनं यस्य सः – बहुव्रीहिः ।
(५) विद्यया विहीनः – तृतीया तत्पुरुष ।
(६) आनन्देन सह – अव्ययीभावः ।

३. समानार्थक शब्दान् / विरुद्धार्थक शब्दान् लिखत। (४ त: २)

(१) नक्र: – ____
उत्तर:
नक्र: – मकरः ।

(२) प्रत्यहं – _____
उत्तर:
प्रत्यहं – प्रतिदिनम् ।

(३) धर्म: × ____
उत्तर:
धर्मः × अधर्मः ।

(४) शीतम् × ____
उत्तर:
शीतम् × उष्णम् ।

४. योग्यं पर्यायं चिनुत । (3 तः २)

(क) अस्माभिः सत्यम् उच्यते। (कर्तृवाच्यम्/कर्मवाच्यम्)
उत्तर:
अस्माभिः सत्यम् उच्यते । – कर्मवाच्यम् ।

(ख) भवान् पशुवत् न ____। (जीव / जीवतु)
उत्तर:
भवान् पशुवत् न जीवतु ।

(ग) शुद्धं पर्यायं चिनुत । (४ त: २)

(१) सोऽचिन्तयत् ____ मे मनोरथम् । (फलिता / फलितं)
उत्तर:
सोऽचिन्तयत् फलितं मे मनोरथम् ।

(२) धीराः न्यायात्पथः न ______। (प्रविचलथ: प्रविचलन्ति)
उत्तर:
धीराः न्यायात्पथः न प्रविचलन्ति ।

(३) युवां किं _____? (कुरुथ: करोषि)
उत्तर:
युवां किं कुरुथ ?

(४) _____ समीपे ग्रन्थालयः अस्ति। (गृहात् / गृहस्य)
उत्तर:
गृहस्य समीपे ग्रन्थालयः अस्ति ।

(इ) विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत । (४ तः २)

१. वि + रम् (१ प.)
उत्तर:
धीराः स्वकार्यात् न विरमन्ति ।

२. प्रति
उत्तर:
स्वदेशं प्रति आगन्तुं उत्सुकाः ते।

३. नाम (१ प.)
उत्तर:
हिमालयो नाम नगाधिराजः अस्ति ।

४. रुच् (१ आ.)
उत्तर:
गणेशाय मोदक : रोचते ।

SSC Maharashtra Board Sanskrit Question Paper with Solutions

Leave a Comment