SSC Maharashtra Board Sanskrit Question Paper 2024 with Answers

Maharashtra Board SSC Class 10 Sanskrit Question Paper 2024 with Answers Solutions Pdf Download.

SSC Sanskrit Question Paper 2024 with Answers Pdf Download Maharashtra Board

Time : 3 Hours
Max. Marks: 80

सूचना-
(1) सर्वासु कृतिषु वाक्यानां पुनर्लेखनम् आवश्यकम् ।
(2) यथासूचनम् आकलनकृतयः व्याकरणकृतयः आरेखितव्याः ।
(3) आकृतीनाम्, आलेखनं मसीलेखन्या अङ्कन्या वा कर्त्तव्यम् ।

प्रथमः विभागः – सुगमसंस्कृतम् [8]

1. (अ) चित्रं दृष्ट्वा नामानि लिखत । (5 तः 4 ) [4]
SSC Maharashtra Board Sanskrit Question Paper 2024 with Solutions 1
उत्तर :
(1) पाथेयपात्रम्
(2) युतकम्
(3) कुण्डलिका
(4) कषायम्
(5) स्थगयति

(आ) सङ्ख्या: अक्षरैः / अङ्कैः लिखत (3 तः 2 ) [2]
(1) १८
(2) एकोनसप्ततिः
(3) षट्त्रिंशत्
उत्तर :
(1) १८ – अष्टादश
(2) एकोनसप्ततिः – ६१
(3) षट्त्रिंशत् – ३६

(इ) समय स्तम्भमेलनं कुरुत । [2]

‘अ’ ‘आ’
(1) पञ्चोन षड्वादनम् १.३५
(2) सपाद-सप्तवादनम् ४.३०
(3) सार्ध – चतुर्वादनम् ५.५५
(4) पञ्चत्रिंशदधिक-एकवादनम् ७.१५

उत्तर :

‘अ’ ‘आ’
(1) पञ्चोन षड्वादनम् ५.५५
(2) सपाद-सप्तवादनम् ७.१५
(3) सार्ध – चतुर्वादनम् ४.३०
(4) पञ्चत्रिंशदधिक-एकवादनम् १.३५

SSC Maharashtra Board Sanskrit Question Paper 2019 with Solutions

द्वितीयः विभाग:- गाम्

2. (अ) गद्यांशं पठित्वा निर्दिष्टाः कृती: कुरुत । [20]

किञ्चित्कालानन्तरं शृगालः मृगम् अवदत्, ‘वनेऽस्मिन् एकं सस्यपूर्ण क्षेत्रमस्ति । दर्शयामि त्वाम् ।’ तथा कृते मृगः प्रत्यहं | तत्र गत्वा सस्यम् अखादत् । तद् दृष्ट्वा एकस्मिन् दिने क्षेत्रपतिना पाश: योजितः । तत्रागतः मृगः पाशैर्बद्धः । सः अचिन्तयत्, ” इदानीं मित्राण्येव शरणं मम।” दृरात् तत् पश्यन् जम्बूकः मनसि आनन्दितः । सोऽचिन्तयत् “फलिंत मे मनोरथम् । इदानी प्रभूतं भोजनं प्राप्स्यामि ।” मृगस्तं दृष्ट्वा अब्रवीत्, “मित्र, छिन्धि तावन्मम बन्धनम् । त्रायस्व माम्।” जम्बूको दूरादेवादत्, “मित्र, दृढोऽयं बन्धः । स्नायुनिर्मितान् पाशानेतान् कथं या व्रतदिवसे स्पृशामि ?” इत्युक्त्वा सः समीपमेव वृक्षस्य पृष्ठतः निभृतं स्थितः ।
| प्रदोषकाले मृगमन्विष्यन् काकस्तत्रोपस्थितः । मृगं तथाविधं दृष्ट्वा स उवाच, “सखे! किमेतत् ?” मृगेणोक्तम्, “सुहृद्वाक्यस्य अनादरात् बद्धोऽहम्। उक्तं च-
सुहृदां हितकामानां यः शृणोति न भाषितम् ।
विपत् सन्निहिता तस्य सः नरः शत्रुनन्दनः ॥”
काक: अब्रूत, “स वञ्चक: क्वास्ते ?” मृगेणोक्तम्, “मन्मांसार्थी तिष्ठत्यत्रैव।” काकः उक्तवान् “उपायस्तावत् चिन्तनीयः ।”

(1) अवबोधनम् । (4 तः 3) [3]
(क) उचितं पर्याय चित्वा वाक्यं पुनर्लिखत ।
(1) एकस्मिन् दिने ……………. पाश: योजितः । (क्षेत्रपतिना / जम्बूकेन)
(2) फलित: मे ……………….। (कार्यभाग: /मनोरथ:)
उत्तर:
(1) एकस्मिन् दिने क्षेत्रपतिना पाशः योजितः।
(2) फलिंत मे मनोरथः।

(ख) पूर्णवाक्येन उत्तरं लिखत । [1]
क्षुद्रबुद्धिः कुत्र निभृतं स्थित: ?
उत्तर:
क्षुद्रबुद्धि: समीपमेव वृक्षस्य पृष्ठतः निभृतं स्थितः।

(ग) वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत । [1]
क्षेत्रम् आगतः शुगालः पाशैर्बद्धः ।
उत्तर:
क्षेत्रम् आगत: शृगाल: पाशैर्बद्ध: – असत्यम्।

(घ) एष: गद्यांश: कस्मात् पाठात् उद्धत : ? [1]
उत्तर:
एष: गद्यांश ‘व्यसने मित्रपरीक्षा’ एतस्मात् पाठात् उद्धृतः।

(2) शब्दज्ञानम् । (3 त: 2 ) [2]

(क) लकारं लिखत । [1]
इदानीं प्रभूतं भोजनं प्राप्स्यामि ।
उत्तर:
प्राप्स्यामि – लृट्लकार:

(ख) सन्धिविग्रहं कुरुत । [1]
वनेऽस्मिन् =
उत्तर:
वनेऽस्मिन् = वने + अस्मिन्।

(ग) प्रश्न- निर्माणं कुरुत । [1]
प्रदोषकाले मृगमन्विष्यन् काकः तत्रोपस्थितः ।
उत्तर:
प्रदोषकाले मृगमन्विष्यन् कः तत्रोपस्थितः।

(3) पृथक्करणम् । [2]
क्रमेण योजयत ।

(1) क्षेत्रपतिना पाशयोजनम् ।
(2) शृगालेन मृगाय सस्यपूर्णक्षेत्रस्य दर्शनम् ।
(3) मृगस्य पाशबन्धनम् ।
(4) मृगस्य प्रत्यहं क्षेत्रं गमनम् ।
उत्तर:
(1) शृगालेन मृगाय सस्यपूर्णक्षेत्रस्य दर्शनम्।
(2) मृगस्य प्रत्यहं क्षेत्रं गमनम्।
(3) क्षेत्र्रतिना पाशयोजनम्।
(4) मृगस्य पाशबन्धनम्।

SSC Maharashtra Board Sanskrit Question Paper 2019 with Solutions

(आ) गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत ।

एकस्मिन् दिने आचार्य: शिष्यगणेन सह गङ्गस्नानार्थम् अगच्छत् । तदा मार्गे कोऽपि दरिद्रः मलिनकाय:, जीर्णवस्त्रधारी मनुष्यः तस्य पुरतः आगच्छत् । तं दृष्ट्वा शिष्याः तम्, ‘अपसर, अपसर’ इति उच्चैः अवदन् ।
सः मनुष्यः अपृच्छत्-“अपसर, अपसर इति कं वदसि ? शरीरं वा आत्मानं वा ? आत्मा तु परमेश्वरस्य अंशः अतः सर्वेषां समानः एव । तथा च सर्वेषां शरीराणि पञ्चमहाभूतात्मकानि । तर्हि कथं तव शरीरं मम शरीराद् भिन्नम्, अहं च त्वद् | भिन्नः ?” वेदान्ततत्त्वस्य सारं तस्य मुखात् श्रुत्वा आचार्यः तं प्रणनाम ज्ञानं तु कस्यामदपि ग्राह्यम् । यस्माद् ज्ञानं लभते स गुरुरेव इति विचारेण आचार्यः तत्रैव ‘मनीषापञ्चकम्’ इति स्तोत्रं रचितवान् ।
एवम् आसेतुहिमाचलं पर्यटन् अद्वैत – सिद्धान्तस्य प्रचारम् अकरोत् सः ।
अष्टवर्षे चतुर्वेदी द्वादशे सर्वशास्त्रवित् ।
षोडशे कृतवान् भाष्यं द्वात्रिंशे मुनिरभ्यगात् ॥

(1) अवबोधनम् । (4 तः 3) [3]

(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शङ्करः मलिनकायं मनुष्यं प्रणनाम यतः ……………….।
(1) मलिनकायः मनुष्यः शङ्करं सङ्कटात् अरक्षत् ।
(2) सः मलिनकायः मनुष्यः वेदान्तस्य सारं जानाति स्म ।
उत्तर:
(2) स: मलिनकाय: मनुष्य: वेदान्तस्य सारं जानाति स्म।

(ख) कः कं वदति ?
‘अपसर अपसर’ इति कं वदसि ?
उत्तर:
दरिद्र: मलिनकाय: जीर्णवस्त्रधारी मनुष्यः शिष्यं वदति।

(ग) वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत ।
यस्मात् ज्ञानं लभते सः गुरुः ।
उत्तर:
सत्यम्

(घ) अमरकोषात् शब्द योजयित्वा वाक्यं पुनर्लिखत ।
मार्गे कोऽपि मनुष्यः तस्य पुरतः आगच्छत् ।
उत्तर:
मार्गे कोऽपि मानव: तस्य पुरतः आगच्छत्।

(2) शब्दज्ञानम् (3 तः 2 ) [2]

(क) सन्धिविग्रहं कुरुत ।
पूर्वपदं उत्तरपदं च लिखत
(1) तत्रैव = ……………….. + एव ।
(2) कस्मादपि = कस्मात् + …………………
उत्तर:
(1) तत्रैव = तत्र + एव।
(2) कस्मादपि = कस्मात् + अपि।

(ख) विशेषण – विशेष्ययोः
SSC Maharashtra Board Sanskrit Question Paper 2024 with Solutions 2
उत्तर:
(1) दरिद्र: – मनुष्य:
(2) भिन्नम् – शरीरम्

(ग) गद्यांशात् द्वे त्वान्त- अव्यये चित्वा लिखत |
उत्तर:
त्वान्त-अव्यये – दृष्ट्वा श्रुत्वा।

(3) जालरेखाचित्र पूरयत । [2]
SSC Maharashtra Board Sanskrit Question Paper 2024 with Solutions 3
उत्तर:

  • द्वात्रिंशे मुनुनि: अभ्यगात्।
  • षोडशे भाष्यं कृतवान्।
  • द्वादशे सर्वशास्त्रवित्।
  • अष्टवर्षे चतुर्वेदी।

(इ) माध्यमभाषया सरलार्थं लिखत । (2 तः 1) [4]

(1) रदनिका – एहि वत्स ! शकटिकया क्रीडावः ।
दारक: – (सकरुणम्) रदनिके! किं मम एतया मृत्तिकाशकटिकाया; तामेव सौवर्णशकटिकां देहि ।
रदनिका – (सनिर्वेदं निःश्वस्य) जात! कुतोऽस्माकं सुवर्णव्यवहारः ?
तातस्य पुनरपि ऋद्ध्या सुवर्णशकटिकया क्रीडिष्यसि ।
(स्वगतम्) तद्यावद्विनोदयाम्येनम्। आर्यावसन्तसेनायाः
समीपमुपसर्पिष्यामि । (उपसृत्य) आर्ये! प्रणमामि ।
उत्तर :
Radanika – O child, come, let us play with this cart.
Son – (Sadly) O Radanika! what is the use of this earthen cart to me ? Give me the same golden cart.
Radanika – (Sighing dejectedly), O boy, what association do we have, with gold?
If your father, becomes rich again, then you will play with golden cart. (to herself).
Let me entertain him, for some time. I shall approach Vasantsena. (Approaching)
O noble one! I salute you.

(2) नद्यौ – रे विश्वामित्र, नैव विरमावः त्वत्कृते । नैव कुर्व: देवेन्द्रस्य कार्ये अधिक्षेपम् ।
विश्वामित्र: – नैव मातः, मास्तु देवेन्द्रस्य अवज्ञा । केवलम् इच्छामः ।
परतीरं गन्तुम् । हे मातः, प्रसीद वयं सर्वे तव पुत्राः
एव । न वयं कदापि तव उपकारान् विस्मरामः ।
उत्तर :
Both rivers – O Vishvamitra, we both will not stop for you. We cannot be negligent in doing our duty to obey the dictate of king of gods.
Vishvamitra – The command of the king of gods, should never be disobeyed. Yet, we wish to reach the other bank. O Mother, be pleased, we all are your children only. We shall never forget your obligation.

SSC Maharashtra Board Sanskrit Question Paper 2019 with Solutions

(ई) माध्यमभाषया उत्तरं लिखत । (2 तः 1) [2]

(1) धरित्र्याः उपदेशं मनसि निधाय पृथुवैन्यः किं किम् अकरोत् ?
उत्तर :
The king listenedto the advice of mother earth and acted accordingly with the cooperation of his subjects. He did all the things necessary to boost agriculture such as constructing dams on the rivers and storing water. He made efforts to make the soil more fertile. He made best quality seeds available for the farmers; for that, he collected, classified, and processed the seeds. When these things were done, and farmers sowed the selected and best quality seeds, the harvest was good, and the farmers were happy.

(2) सर्कसक्रीडायाः आरम्भात् पूर्वं किं किम् अभवत् ?
उत्तर :
Before the circus game actually started. Abdul in the guise of a bear and Chiman Rao, in the guise of a tiger, sat in their respective cages. There was more rush in front of tiger’s cage. Some people ridiculed the tiger by commenting. “How skinny this tiger looks” when a small boy was scared to hear the tiger’s roar, his mother threw stones at the tiger to comfort him. Suffering from pain and forgetting that he was a tiger. Chiman rao recited the lines. “A tiger caught in the cage, womenfolk hurt stones” thus causing the woman to faint while screaming. “Ghost! Ghost! when Chiman rao’s son Raghu went near the cage and asked, “Appa, do you want some tea ?“ the spectators were shocked.

तृतीयः विभाग: पचम् [18]

3. (अ) पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत । [4]

वृथाभ्रमणकुक्रीडापरपीडापभाषणैः ।
कालक्षेपो न कर्तव्यो विद्यार्थी वाचनं श्रयेत् ॥
उत्तमो नातिवक्ता स्यादधमो बहु भाषते ।
सुवर्णे न ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते ॥
यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः ।
यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतं
तदा मूर्खेऽस्मीति ज्वर इव मदो मे व्यपगतः ॥

(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2 ) [2]

(क) पूर्णवाक्येन उत्तरं लिखत ।
क: बहु भाषते ?
उत्तर :
अधमः बहु भाषते ।

(ख) पद्यांशात् विशेषणं चित्वा लिखत ।
(1) ………………… द्विपः ।
(2) ………………… मनः ।
उत्तर :
(1) मदान्धः द्विपः ।
(2) अवलिप्तम् मनः ।

(ग) सन्धिविग्रहं कुरुत ।
किञ्चिज्ज्ञोऽहम् = ……………….. + …………………….
उत्तर :
किञ्चिज्ज्ञोऽहम् = किञ्चित् + अज्ञः + अहम् ।

(2) जालरेखाचित्रं पूरयत। [2]
SSC Maharashtra Board Sanskrit Question Paper 2024 with Solutions 4
उत्तर :
SSC Maharashtra Board Sanskrit Question Paper 2024 with Solutions 5

(आ) माध्यमभाषया उत्तरं लिखत । (2 तः 1) [2]

(1) जटायुरावणयो: सङ्घर्षस्य वर्णनं कुरुत ।
उत्तर :
With an aim to prevent Ravana, from trying to abduct Seeta, Jatayu wounded him, by his sharp nails. He also shaltered Ravana’s bow, studded with pearls and gems. Thereby, enraged Ravana, brandished his sword and amputated Jatayu’s both wings and claws. At that juncture, Jatayu collapsed on the ground in half dead plight.

‘जटायुशौर्यम्’ हा वाल्मीकि रामायणातील अरण्यकांडातून घेतलेला पाठ असून त्यात जटायू व रावण यांच्यातील युद्धाचे वर्णन केले आहे. रावणाने बळजबरीने सीतेला पळविले त्यावेळी तिच्या मदतीला कोणीही नव्हते. तेव्हा जटायू या गिधाडाने रावणाला मोठी टक्कर दिली. सीतेच्या मदतीची हाक ऐकून जटायूने तिला विश्वास दिला. रावणालाही समजावण्याचा प्रयत्न केला. पण रावण मानला नाही. त्यावेळी जटायूने आपल्या अणकुचीदार नखांनी रावणाच्या शरीरावर सर्वत्र जखमा केल्या. रावणाकडे रत्ने व मोती जडवलेले धनुष्य होते. ते जटायूने आपल्या पायांनी मोडून टाकले. मात्र ज्यावेळी रावणाने त्याकडील तलवारीने त्याचे सर्व पंख छाटले आणि पायही कापले, तेव्हा मात्र जटायू मरणासन्न होऊन जमिनीवर पडला. अशाप्रकारे जटायू व रावणाच्या संघर्षाचे वर्णन केले आहे.

SSC Maharashtra Board Sanskrit Question Paper 2019 with Solutions

(2) ‘वैद्यराज नमस्तुभ्यं’ अस्य श्लोकस्य स्पष्टीकरणं कुरुत ।
उत्तर :
The patient or the friend of a doctor is supposed to be saying this. When he addresses the doctor as ;ejktlgksnj, our curiosity is aroused. How can a doctor be a brother of ;ejkt? Brother usually share some features. The second line explains exactly the same point. A doctor takes away the life as well as money of the patient. Yama takes away only life.

डॉक्टर किंवा वैद्य यांची मिष्किलपणे हर उडवणारा हा श्लोक म्हणजे विनोदाचा नमुना आहे. कवी वैद्याला यमराजाचा सहोदर म्हणजे सख्खा भाऊ म्हणून हाक मारतो. आणि (कोपरापासून ? ) नमस्कार करतो. पहिली ओळ वाचून आपल्या मनात ‘यमराजसहोदर’ या संबोधनाबाबत प्रश्नचिन्ह निर्माण होते. त्याचा उलगडा दुसया ओळीत केलेला आहे. यम फक्त माणसाचे प्राण घेतो. वैद्य आधी रोग्याकडून फी वसूल करतो आणि नंतर त्याचे प्राण घेतो. प्राण हरण करण्याचे काम हे दोन्ही भावांचे सारखेपण. पैसे घेण्याने वैद्य यमापेक्षा जरा सरसच ठरतो.

(इ) पद्ये शुद्धे पूर्णे च लिखत । (क, ख तः 1, ग, घ तः 1) [6]

(1) (क) विद्या नाम ………………………… दैवतम् ॥ [4]
अथवा
(ख) भिक्षुः क्वास्ति ……………………. पातुः वः ॥
उत्तर :
(क) विद्या नाम नरस्य रुपमधिकं प्रच्छन्नगुप्तं धनम् ।
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरूः ।
विद्या बंन्धुजनो विदेशगमने विद्या परं दैवतम ।
विद्या राजसु पूज्यते ने तु घनं विद्याविहीनः पशुः ॥
अथवा
(ख) भिक्षुः नास्ति बलेर्मखे पशपतिः किं नास्त्यसौ गोकुले,
मुग्धे पन्नगभूषण: सन्धि सदा शेते च तस्योपरि ।
आर्ये मुञ्च विषादमाशु कमले नाहं प्रकृत्या चला,
चेत्थं वै गिरिजा समुद्रसुतयोः सम्भाषणं णतुः वः ।।

(2) (ग) यत्र विद्वज्जनो ……………….. दुमायते ॥ [2]
अथवा
(घ) आत्मनो ……………….. सर्वार्थसाधनम् ॥ [2]
उत्तर :
(ग) यत्र विद्वज्जनो नास्ति श्लाध्यस्तत्राल्पधीरपि ।
निरस्तपादपेदेशे एरण्डोऽपि द्रुमायते ॥
अथवा
(घ) आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ॥

(ई) अन्वयं पूरयत । [2]

अल्पानाम् ………………… अपि ………………….. कार्यसाधिका । यथा …………………….. आपन्नैः ………………… मत्तदन्तिनः बध्यन्ते ।
उत्तर:
अल्पानाम् वक्तुनाम् अपि संहतिः कार्यसाधिका । यथा गुणत्वम् आपन्नौ तृणे: मत्तदन्तिनः बध्यन्ते ।

(3) माध्यमभाषया सरलार्थं लिखत (3 तः 2 )

(1) अद्ययावद्धि ज्ञानाय वृत्तपत्रं पठेत्सदा ।
सर्वविधसुविद्यार्थं वाचनमुपकारकम् ॥
उत्तर :
One shoud indeed read newspapers for uptodate knowledge. Reading is beneficial for all types of learning.

(2) एकीभूय यथा सर्वे वर्णा गच्छन्ति शुक्लताम् ।
तथा सम्भूय शंसन्ति धर्मा मानवतागुणम् ॥
उत्तर :
Just as all colours get together (combine) and become white all religious unanimously praise humanity.

(3) सर्वं व्याप्नोति सलिलं शर्करा लवणं यथा ।
एवं मानवताधर्मो धर्मान् व्याप्नोति सर्वथा ॥
उत्तर :
Just as sugar or salt occupies (blends in the entire water, in the same way, the religion of humanity encompasses all the religions in every (possible) way.

SSC Maharashtra Board Sanskrit Question Paper 2019 with Solutions

चतुर्थः विभागः- लेखनकौशलम्

4. (अ) धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत । (6 तः 4 ) [9]
(क) रक्ष (1 प. प.)
(ख) स्पृह (10 उ. प.)
(ग) गम् (गच्छ) (1 प. प.)
(घ) अलम्
(च) नमः
(छ) उपरि
उत्तर :
(क) रक्ष- सैनिकाः शत्रुभ्यः देशं रक्षन्ति ।
(ख) स्पृह – शुकः दाडिमाय स्पृहयति ।
(ग) गम् (गच्छ) बालकः शालां गच्छति ।
(घ) अलम् – अलं रोदनेन ।
(च) नमः गणेशाय नमः ।
(छ) उपरि – वृक्षस्य उपरि काकः अस्ति ।

अथवा

संस्कृतानुवादं कुरुत । (6 तः 4) [4]

(1) शिक्षक खडूने फळयावर लिहितो.
शिक्षक फलक पर खड़िया से लिखता है।
The teacher writes on the board with the chalk.
उत्तर :
शिक्षक : सुधाखण्डेन फलके लिखति ।

(2) विद्यार्थ्यांनी ददरोज अभ्यास करावा.
विद्यार्थी प्रतिदिन पढ़ाई करें।
Students should study everyday. दादी / नानी मंदिर जाकर स्तोत्र पढ़ती है।
उत्तर :
छात्रा : प्रतिदिनं अध्ययनं कुर्युः ।

(3) मी फुलांचा वास घेतो.
मैं फूलों को सूचना है।
I smell the flowers.
उत्तर :
अहं पुष्पाणि जिघ्रामि ।

(4) तू रेल्वे स्थानकावर जा.
तुम रेल स्थानक पर जाओ।
You go to the railway station.
उत्तर :
त्वं रेलस्थानकं गच्छसि ।

(5) बाळ् ! स्वेटर आण.
बेटा ! स्वेटर लाओ।
Oh child! bring the sweater.
उत्तर :
हे बालक ! स्वेदकम् आनयन्तु ।

(6) पेटीत दहा पुस्तके आहेत.
संदूक में दस किताबें हैं।
There are ten books in the box.
उत्तर :
पेटिकायां दश पुस्तकानि सन्ति ।

(आ) 5-7 वाक्यात्मकं निबन्धं लिखत । (3 तः 1)

(1) मम प्रियः खगः ।
उत्तर :
आशुशब्दस्य अन्तेन कलायाः प्रथमेन च ।
विहगो यो भवेत्तस्य वर्णं शीघ्रं निवेदय ॥

क : एषः खगः ? एषः शुकः । अस्माकं गृहसङकुले नैके खगाः दृश्यन्ते । तेषु मम प्रियः खगः शुकः । तस्य वर्ण: हरितः चञ्चूः च रक्ता ।
सः वृक्षस्य कोटरे निवसति । आकाशे स्वेच्छया विहरति सः मरीचिकाः बीजपूरफलं च खादति । दाडिमं शुकाय अतीव रोचते । सः ‘विठू विठू’ इति वदति मधुरं गायति च शुकः मनुष्यशब्दानाम् अनुकरणमपि करोति । यशा वयं वदामः तथैव सः रटति ।
सः अतीव मनोहारी । अहं शुकाय स्पृहयामि ।

(2) मम प्रिय उत्सवः ।
उत्तर :
भारतेषु विविधाः उत्सवाः प्रचलन्ति । तत्र दीपोत्सवः मम प्रियः उत्सवः । एषः उत्सव: अश्विनमासस्य वद्यपक्षस्य द्वादशीत: कार्तिकमासे शुक्लपक्षस्य द्वितीयां पर्यन्नं प्रचलति ।
एतस्मिन उत्सवे सर्वत्र दीपानाम् आवलय: मिष्टान्नभोजनं नूतनवस्त्राणां परिधारणं च भवति । रङ्गावलिभिः ग्रहाणि अन्नङ्कुर्वन्ति । बालाः स्फोटकान् स्फोटयन्नि । एवम् एषः उत्सवः हर्षोत्सवः खलु । ननु उत्सवप्रिया हि मानवाः ।

(3) भारतीयं प्रसिद्धं स्थलम् ।
उत्तर :
गतवर्षे अहं मम कुटुम्बीयैः सह कन्याकुमारीस्थितं विवेकानन्दस्मारकं दृष्टवती । रामेश्वरदर्शनं कृत्वा वयं सर्वे नौकया विवेकानन्द शिलायां विराजमानं भव्यं स्मारकं द्रष्टुम् उत्सुकाः आस्म । एकस्यां शिलायामुपविश्य विवेकानन्दमहोदयेन ध्यानधारणा कृता । तेषां जन्मशताब्दिवर्षे तेषां सन्मानार्थम् एतद् स्मारकं निर्मितम् । विवेकानन्दस्य प्रतिमा, ध्यानमण्डपः सभामण्डप, इत्यादय: स्मारकस्य विभागाः प्रेक्षणीयाः । एतत् स्थलं प्रत्येकं भारतीयेन अवश्यं द्रष्टव्यम् ।

अथवा

साहाय्यक-शब्दानाम् आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत ।
SSC Maharashtra Board Sanskrit Question Paper 2024 with Solutions 6
(मञ्जूषा – वहति, खादति, संमार्जयति, करोति, भ्रामयति, तिष्ठति, रक्षति, चलति )
उत्तर :
चित्रवर्णनम्
अस्मिन् चित्रे विविधानि कृषिकार्याणि प्रचलन्ति एकः मनुष्यः मार्जन्या संमार्जयति । एका महिला भारं वहाते । अन्यः कोऽपि अश्मक्षेपकं भ्रामयति। क्षेत्रे वृषभै चलतः । चित्रे एकः शुनकः दृश्यते । कुक्कुटौ धान्यकणान् खादतः ।

SSC Maharashtra Board Sanskrit Question Paper 2019 with Solutions

पञ्चमः विभाग: – भाषाभ्यासः [17]

5. (अ) तालिकापूर्ति कुरुत । [8]

(1) नामतालिका (6 तः 4) [2]
SSC Maharashtra Board Sanskrit Question Paper 2024 with Solutions 7
उत्तर :
SSC Maharashtra Board Sanskrit Question Paper 2024 with Solutions 12

(2) सर्वनामतालिका । (6 तः 4) [2]
SSC Maharashtra Board Sanskrit Question Paper 2024 with Solutions 8
उत्तर :
SSC Maharashtra Board Sanskrit Question Paper 2024 with Solutions 13

(3) क्रियापदतालिका । (6 तः 4) [2]
SSC Maharashtra Board Sanskrit Question Paper 2024 with Solutions 9
उत्तर :
SSC Maharashtra Board Sanskrit Question Paper 2024 with Solutions 14

(4) धातुसाधित विशेषण तालिका। (6 तः 4) [2]
SSC Maharashtra Board Sanskrit Question Paper 2024 with Solutions 10
उत्तर :
SSC Maharashtra Board Sanskrit Question Paper 2024 with Solutions 15

(आ) निर्दिष्टाः कृतीः कुरुत । (4 तः 3) [9]

(1) योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत। (5 तः 3) [3]

(क) श्रीकृष्ण देवक्यः …………………. (८) अपत्यम् । (क्रमवाचकम् )
(ख) वर्षस्य ………………… (४) परीक्षा भवति । (आवृत्तिवाचकम् )
(ग) भगवता व्यासेन …………….. (१८) पुराणानि रचितानि । (सङ्ख्यावाचकम्)
(घ) भारतशासनेन ……………. (३) चान्द्रयानं प्रेषितम् । (क्रमवाचकम् )
(च) ‘अष्टाध्यायी’ नाम्नि ग्रन्थे …………….. (८) अध्यायाः सन्ति । (सङ्ख्यावाचकम्)
उत्तर :
(क) श्रीकृष्णः देवक्य: अष्टमम् अपत्यम्।
(ख) वर्षस्य चतुर्वारं परीक्षा भवति।
(ग) भगवता व्यासेन अष्टादश पुराणानि रचितानि।
(घ) भारतशासनेन तृतीयं चान्द्रयांन प्रेषितम्।
(च) ‘अष्टाध्यायी’ नाम्नि ग्रन्थे अष्ट अध्यायाः सन्ति।

(2) समासानां तालिकापूर्ति कुरुत । (5 तः 3) [3]
SSC Maharashtra Board Sanskrit Question Paper 2024 with Solutions 11
उत्तर :
SSC Maharashtra Board Sanskrit Question Paper 2024 with Solutions 16

(3) समानार्थक शब्दान् / विरुद्धार्थकशब्दान् लिखत । (5 तः 3) [3]
(क) पुरत: × ………………
(ख) सुगमः ……………….
(ग) सूर्य: ………………..
(घ) अनित्य × …………………
(च) पिता ……………….
उत्तर :
(क) पुरत: × पृष्ठतः।
(ख) सुगम: = सुलभः।
(ग) सूर्य: = दिवाकर:।
(घ) अनित्य: × नित्य:।
(च) पिर्ता = जनक:।

(4) सूचनानुसारं कृतीः कुरुत । (5 तः 3) [3]

(क) स: महोदयम् उपगम्य वदित । (पूर्वकालवाचकं ल्यबन्त अव्ययं निष्कास्य वाक्यं पुनर्लिखत ।)
(ख) मे आत्मा कृतार्थतां लभताम् । (वाक्यं लङ्लकारे परिवर्तयत ।)
(ग) त्वया किं दृष्टम् ? (वाच्य परिवर्तनं कुरुत ।)
(घ) भवान् स्वीकरोतु । (भवान् स्थाने त्वं योजयत ।)
(च) छात्र : लेखं लिखति । (अध्यापक: ) (णिजन्तं कुरुत ।)
उत्तर :
(क) सः महोदयम् उपगच्छति वदति च।
(ख) मे आत्मा कृतर्थातां अलभत्।
(ग) त्वं किं दृष्टवान् ?
(घ) त्वं स्वीकुरू।
(च) अध्यापकः छात्रेण लेखं लेखयति।

SSC Maharashtra Board Sanskrit Question Paper 2019 with Solutions

षष्ठः विभागः – अपठितम् [8]

6. (अ) गद्यांशं पठित्वा कृती: कुरुत । (6 तः 4) [4]

स्त्रीणां स्वातन्त्र्यस्य प्रथमा प्रणेत्री पण्डिता रमादेवी महाराष्ट्रभूमेः सुकन्या आसीत् । डोंगरेकुले व्युत्पन्नः अनन्तशास्त्री एतस्याः पिता । सुशीला लक्ष्मीबाई च माता। संस्कृते तस्याः विशेष- अनुरागः । सरस्वत्याः प्रसादात् सा वक्तृत्वे अपि निपुणा आसीत् ।
यद्यपि बहवः ग्रन्थाः तया पठिताः तथापि सा स्वतन्त्रबुद्धिः एव आसीत् । सा प्रगत अध्ययनार्थम् आङ्ग्लदेशं गाता । किन्तु तया न स्ववेषः त्यक्तः, न वा स्वभाषा । रमादेवी नाम विविधगुणानां सुन्दरः कोषः आसीत् खलु ।

(1) पूर्णवाक्येन उत्तरं लिखत ।
स्त्रीणां स्वातन्त्र्यस्य प्रथमा प्रणेत्री का आसीत् ?
उत्तर :
स्त्रीणां स्वातन्त्र्यस्य प्रथमा प्रणेत्री पण्डिता रमादेवी आसीत ।

(2) प्रातिपदिकं लिखत ।
(क) ग्रन्थाः
(ख) तया
उत्तर :
(क) ग्रन्था: – ग्रन्थ (नाम)
(ख) तया – तद् (सर्वनाम)

(3) वाक्यं पुनर्लिखित्वा सत्यम् / असत्य इति लिखत ।
रामदेवी प्रगत अध्ययनार्थम् आङ्ग्लदेशं गता ।
उत्तर :
सत्यम् ।

(4) माध्यमभाषया सरलार्थं लिखत ।
रमादेवी वक्तृत्वे निपुणा आसीत् ।
उत्तर :
Rama Devi was an expert in speaking.

(5) गद्यांशात् एकम् अव्ययं चित्वा लिखत ।
उत्तर :
अव्ययम् अपि एव

(6) कारकपरिचयं कुरुत ।
संस्कृते तस्याः विशेष- अनुरागः ।
उत्तर :
संस्कृते अधिकरणम्

(आ) (1) पद्यांशं पठित्वा निर्दिष्टे कृतीः कुरुत । [2]

गुरुणा शोभते शिष्यः, शिष्येणापि गुरुस्तथा ।
उभाभ्यां शोभते शाला, शालया शोभते पुरम् ॥

(क) पूर्णवाक्येन उत्तरत। (2 तः 1)
(1) गुरुणा कः शोभते ?
(2) पुरं कया शोभते ?
उत्तर :
(1) गुरुणा शिष्यः शोभते ।
(2) पुरं शालया शोभते ।

(ख) समानार्थकं शब्दं लिखत ।
गुरु: = ……………… ।
उत्तर :
गुरुः = अध्यापकः ।

(2) पद्यांशं पठित्वा जालरेखाचित्रं पूरयत । [2]

पक्षिणां बलम् आकाशं, बालानां रोदनं बलम् ।
दुर्बलस्य बलं राजा, मत्स्यानाम् उदकं बलम् ॥
SSC Maharashtra Board Sanskrit Question Paper 2024 with Solutions 17
उत्तर :
SSC Maharashtra Board Sanskrit Question Paper 2024 with Solutions 18

SSC Maharashtra Board Sanskrit Question Paper with Answers

Leave a Comment